________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥२४GI
www.kobatirth.org
व दग्ध्वा घातीनि । कर्माणि ध्यानवह्निना ॥ अवाप्त केवलज्ञानो । यास्यामि स्वामिसंसद || १४ || मनस्वी चिंतयन्त्रेवं । प्रलंवितभुजच्यः ॥ कायोत्सर्गेण तत्रैव । तस्थौ बाहुबलिती ॥ १५ ॥ तथाविधं वाहुवलिं । स्वस्य कर्म च तादृशं ॥ दृष्ट्वा शून्यग्मुखश्चकी । विविक्षुरिव मेदिनी ॥ १६ ॥ साश्रुनेत्रः कनीयांसं । प्रणनाम च तत्क्षणात् ॥ स्वनिंदा तत्प्रशंसायं । वचनं च जगाविति ॥ १७ ॥ ये लोन मत्सरग्रस्तास्तेषां मुख्योऽस्मि बांधव ॥ वलिनां च कृपालूनां । धर्मिणां च त्वमेव हि ॥ १७ ॥ आदौ जितोऽस्मि युद्धेन । ततो रागादयोऽयमी ॥ व्रतास्त्रेण त्वया जात-त्वत्तो नास्ति परो बली ॥१॥ ममापराधमेनं त्वं । मृत्वा ब्रूहि बांधव || दयालुः पूर्ववन्नासि । किं यन्मयि न पश्यसि ॥ ३० ॥ त्वमेव तातपुत्रोऽसि । यस्तातपथि वर्त्तसे ॥ श्रहं विदन्नपि पुना - रागद्वेषैः कदर्थितः ॥ २१ ॥ प्रसीदाखिल मेदिन्या । मम राज्यं गृहाण जोः ॥ अहं संयमसाम्राज्यं । गृहीष्ये भगवंस्तव ||२|| इत्यालपतं भूपालं । बालवत्तं मुनिं प्रति । प्रावोधयन् शुद्धवाग्निः । सचिवाः शुचिबुदयः ॥ २३ ॥ तत्पुत्रं सोमयशसं। पुरस्कृत्य रथांगनृत् ॥ ययौ तक्षशिलाइंग । सरंग जिनमंदिरैः
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
मादा०
॥२४न।