________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
॥२४॥
पायोधिरिव मर्यादा-नूमिं वाहुबलिनुपः ॥ समेत्य चक्रिणः पार्थे । तस्थिवांश्चेत्यचिंतयत् ॥ माहा ॥ ॥ चलाचलस्य राज्यस्य । कृते घ्रातृवधो हहा ॥ मया प्रारभ्यते हंत । निहंतुं स्वन्नवयं ॥ ३ ॥ हत्वा गुरूनपि लघून । वंचयित्वा ग्लेन च ॥ यज्पादीयते राज्यं । तत्प्राज्यमपि मास्तु मे ॥ ४ ॥ आपातसुखसंप्राप्ति-ब्रमितेर्ही नराधमैः॥ यत्र तत्र प्रवत्त्येत । नरकागारकारणे ॥५॥ अन्यथा तधि राज्यं । कथमौनगिनेश्वरः॥ अहमेव पुनस्तात-प थिकोऽद्य नवामि तत् ॥ ६ ॥ चिंतयित्वेति मनसि । मनस्वी स नृपो जगौ ॥ कवोष्णैर्नेत्रसलिलैः । सिंचन मां चक्रवर्त्तिनं ॥ ७॥ कमस्व मे पुश्चरितं । ज्येष्टबांधव संप्रति ॥ मयापि त्वं राज्यकते ! खेदितोऽसि जगत्पन्नो ॥॥ तातपांथी नविष्यामि। स्पृहयालुन संपदि ॥ तेनैव मुष्टिनेत्युक्त्वा । मूईजानुचखान सः ।। ए ॥ कुम । साधु साध्विति सानंद।। जल्पंतस्त्रिदिवौकसः ॥ तस्योपरिष्टात् सुमनो-वृष्टिं स्पष्ट वितेनिरे ॥१०॥ दध्यौ बाहुबलि- "॥२४॥ श्चित्ते । प्रतिपन्नमहाव्रतः॥ गहामि तातपादांत-मनंतसुखसंपदं ॥ ११॥ स्थास्याम्यत्रैव वा पूर्व । व्रतिनां ज्ञानशालिनां ॥ मध्येऽनुजानामपि मे । लघुत्वं यन्नविष्यति ॥ १२ ॥
59
For Private And Personal use only