________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥२४६॥
www.kobatirth.org
तु विराजते ॥ यचक्रं दंगयुकेऽपि । लासि ही क्षत्रधर्मधीः ॥ ५१ ॥ वाह्वोर्बलं बाहुबले-लदबलेन किं ॥ विगर्हसि गुणज्येष्ट । खद्योतेनेव जास्करं ॥ ५१ ॥ दृष्टं तावद् बाहुवलं । पश्य चक्रस्य संप्रति || प्रातेति मास्म संकिष्टाः । क्षत्रियाणामयं क्रमः ॥ ९३ ॥ क्रुस्तचसा चक्री | चकरनं विहायसि ॥ जामयन् पश्यतां जीतिं । जनयन् सहसामुचत् ॥ ए४ ॥ किमेतत्रस्मसात्कुर्वे । दमेनाहत्य जांभवत् । किं वा कंदुकवयोनि । लीलयोल्लालयाम्यतः || ए || यशस्तरुकृते मांतः । दिपामि किमु वीजवत् ॥ पाणिना वाथ गृह्णामि । ललचटकपोतवत् || ६ || ग्राहत्य मुष्टिना प्रोच्चैः । किं नयामि दिशोंतरे || पश्याम्यप्यस्य वा वीर्यं । ततो कर्त्तास्मि धैर्यवत् ॥ ए ॥ एवं चिंतयतस्तस्य । प्रज्ज्वलच्चक्रमेत्य च ॥ नृपं I प्रकृत्य । पुनश्व क्रिकरं ययौ ॥ ए८ ॥ चलिः कथा || सामान्ये चक्रिणो गोत्र । चक्रं न प्रजवत्यपि ॥ किं पुनस्तनवे सिद्धि-नाजि पुंसि च तादृशे ॥ एए ॥ चक्रं यक्षसहस्त्रं च । चक्रस्याधिपतिं तथा ॥ तत्तदन्यायकर्त्तारं । चूर्णयाम्यद्य मुष्टिना ॥ ६०० ॥ इति संचिंत्य कल्पांत - मुक्तशकपविमनं ॥ निष्ठुरं मुष्टिमुद्यम्य । नृपोऽधावत तंप्रति ॥ १ ॥
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहा०
॥ २४६॥