________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥२४५॥
www.kobatirth.org
गाधिपः ॥ तारकैरिव तारेश-चक्री भूपैर्न जीयते ॥ ८१ ॥ पष्टिवर्षसहस्राणि । मयाकारि महीयः || कथमेतत्कृते दंत । यदसौ मधोद्मतः ॥ ८२ ॥ एककालमुनौ चक्र-धरौ नारायाविव ॥ किं जवेतां कथमिति । वृथा गीः स्याजिनागमे ॥ ८२ ॥ न चक्री तदहं चक्र-धरः सत्यमयं भुवि । अस्य सेनापतिरिवा - कार्ये दिग्विजयं खलु ॥ ८३ ॥ चिंताचक्रातिस्वांते । चक्रिणीति रविप्रत्नं ॥ चक्ररत्नमगात्तस्य । पाणौ वह्निकलान् मुचन् ॥ ८४ ॥ ॥ तत्प्रत्ययाञ्चकिमानी । चक्रं चक्रधरस्ततः ॥ त्रामयन् बाहुबलिन- मित्यवोचदमर्पणः ॥ ८५ ॥ अद्यापि ते विनष्टं न । विद्यते किंचनापि हि ॥ मन्यस्व मान्याममरै - माझां मानमोहणात् ॥ ८६ ॥ पूर्वापराधमखिलं । सहिष्ये तेऽनुजन्मनः ॥ व्रातृहत्या - जवं पापं । मा नूयात्त्वधान्मम ॥ ८७ ॥ तिर्यक्षु नागो नागाञ्च । हर्यक्षः सरनस्ततः ॥ क्रमादेते हि बलिनः । किं न नूपतिवश्यगाः ॥ ८८ ॥ बाह्वोर्बल। त्वमेवापि । न गर्दै कर्तुमईसि ॥ सर्वेऽपि बलिनो नूपा - चक्रेशाज्ञाविधायिनः ॥ ८ ॥ इत्युन्नदंतं भरतं । निजांसे प्रेरयन् दृशौ || जगाद धीरगंजीर - गिरा बाहुबलिर्वली ॥ ५० ॥ तवार्य तातपुत्रत्वं । युक्तं न
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहा०
॥२४५॥