________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥२५शा
www.kobatirth.org
दर्जीकुरास्तीक्ष्णमुखा जलेन । प्राप्ताः परां वृद्धिमिदं शरीरं ॥ अभेदयन् सजनमानसानि । यथा खलाः पादतलं प्रविश्य ॥ ५४ ॥ अस्यात्तथा मुनिपतिर्जितरागदोषो । ध्यायन् परं जिनपतिं हृदयानदेशे ॥ संवत्सरं विगतमत्सरधीर्ददाह । घातीनि कर्मपटलानि समानभावः ॥ || ५५ || तस्य ज्ञानसमागतेश्च समर्थ विज्ञाय तस्या पुनर्मानं दूषकमाकलय्य जगवान् श्रीमान युगादिप्रभुः || ब्राह्मी सुंदरीकासती युगमिदं बोधाय शिष्यानुगं । प्रेषीत्तत्र वने विमसरजने ते प्रापतुश्च क्रमात् ॥ ५६ ॥ वल्लीवितानैः परिवेष्टितं तं । बुध्ध्वार्कमांतरितंयare || साध्यौ कचित् प्रणिपत्य वाढं । विनोर्वचांस्यूचतुरादरेण || ७ || चातर्जगद्दिभुरिदं त्वयि संदिदेश । ज्ञगावयोर्हि वदनात् प्रतिशब्दतुल्यात् ॥ नागाधिरूढपुरुषैः किमु बन्यते तद् । ज्ञानं ततस्त्यजतरां निजवैरिणं तं ॥ ५८ ॥ अवतर तरुलगजैश-द्वाहुवले श्रीयुगादिजिनसून ॥ त्वमपि कथं संमुह्यसि । बांधव वोधिं समधिगड || एए ॥ इत्युक्त्वा च जगिन्यौ । ते जग्मतुरादिदेवपादांते ॥ श्रुत्वा च वाहुवलिर-प्यचिंतयइचस्तत्वं ॥ ६० ॥ एते मम सोय । शिष्ये सर्वज्ञतातपादानां ॥ न कदाचिदलिकवचो | वदत इदं तत् कथं क्वे
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
॥२५॥