________________
San Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kailassagaur Gyanmandir
शानंजय
माला
॥६३६॥
कथं ॥ ४ ॥ तीर्थप्रनावात्कर्माणि । क्षिप्त्वा त्वं लब्धवत्यसि ॥ वोधि ततस्तीसेवां कुर्या- द्यत्स्यानवक्षतिः ॥ ४० ॥ इत्युक्त्या विरते तस्मिन् । दुर्गधाप्यर्जुनोऽपि च ॥ नेमतुः स्वामिनं तं च । गुरूं तीर्थस्य लाजतः ॥ ४ ॥ धन्यंमन्योऽर्जुनस्ती| । तस्मिन्नतिसुवासनः ॥ मगिचूमेन मित्रेण । सममस्थादिनत्रयं ॥ ४ ॥ __इतः कृष्णस्तमायातं । विदस्तत्रैत्य दर्पतः ॥ अदात्सुन्नशं जगिनीं । तस्मै प्रीतिविवईये ॥५०॥ पुनः शत्रुजये नंदि-वनेऽष्टापदेऽपि च ॥ हादशाब्दिमर्जुनोऽस्या-तीष्वन्येषु तत्परः ॥१॥ इति स्वसंधामापूर्य । समविद्याधरैर्धनैः ॥ विमाननादयन व्योम । स प्राप दस्तिनापुरं ॥ १२ ॥ सवधूकंतमायांतं । ज्ञात्वापाः समं सुतैः ॥ सन्कंगेऽर्जुनस्योच्चैः । प्रवेशोत्सवमातनोत् ॥ ५३॥ तदैव मणिचूडस्य । नगिनी साक प्रश्नावतीं। उलेनापहृतां विद्या-नता केनापि सोऽशृणोत् ॥ ५५ ॥ पार्थोऽयमणिचूमेन । समं व्योमपया बली ॥ गत्वा हत्वा च तं प्रत्या-हरवीधे प्रनावतीं ॥ ५५॥ पांडुर्विजयिनं पार्थ-मनिनंद्य यशस्विनं ॥ तदैव ध| मतनयं । स्वपदे स्थापयन्मदा ॥५६॥ व्योमेव व्योममणिना । ध्वजेनेव सुरालयः॥ युधि
॥६३६ ॥
For Private And Personal use only