________________
Shn Mahavir Jain Aradhana Kendra
जय
६३५।।
www.kobatirth.org
चा-माना प्रवेशनं ॥ वहिः पानीयमानाय्य । नित्यं स्नाति सुवासना || ३७ || त्यक्त्वा दुर्गंध घनैः । सप्ततिः शुनगंधयुक् ॥ विभ्रती देहमर्चायै । ययौ सा जिनमंदिरं ॥ ३८ ॥ तदा च पार्थस्तत्रस्थोऽर्हत्पूजानंतरं नवं । तस्याः पूर्व कथ्यमानं । मुनिनेत्यशृलोदय ॥ ३५ ॥ यद्भूः प्राग्नवे वत्से । त्वं विप्रकुलसंजवा || श्वेतांवरं मुनिमिति । तदाह सितवत्यसि ॥ ४० ॥ वनौकसोऽपि यदमी | सदा स्नान विवर्जिताः ॥ शुत्राण्यमूनि वासांसि । मलिनीकुर्वते दहा ॥ ४१ ॥ मोटयंतीति वदनं । पिट्टयंती कटौ करं ॥ यदर्जयः कुकर्म त्वं । तदाकर्णय तत्फलं ॥ ४२ ॥ मृत्वा जातासि नरके । श्वयोनौ च ततोऽनवः ॥ चांकाल कुलजा तस्मा - ततोऽपि ग्रामशूकरी ॥ ४३ ॥ एवं ब्रांत्वा जवान् दुष्टान् । क्रमाज्जातासि मानु
|| नाच परिणामेन | दुर्गंधा ह्यधुना ननु ॥ ४४ ॥ त्रैलोक्यवासिनां श्रेष्टो । यः पूयो योगिना जिनः ॥ निःक्रिया अपि किं निंद्या - स्तन्मुशवारिणो जनाः ॥ ४५ ॥ मदात्रतधरा ये च । ये च मिथ्यात्वनाशकाः ॥ येऽर्दवासनजास्त-स्ते निंद्या मुनयः कथं ॥४६॥ निःक्रिया अपि लोकोन्या । ये च धर्मोपदेशकाः ॥ धर्मलाजगिरो नम्या - स्ते निंद्या मुनयः
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहाण्
।। ६३ ।।