________________
Shin Ma
i n Aradhana Kendre
Acharya Sh Kailassagaran Gyanmandi
शवजय धाद्गुरुरपि । वक्रीकृत्य स्वनासिकां ॥ कुशामने निविष्टां तां । धुगंधामित्यवोचत ॥ २६ ॥ माro
विधुराप्ति कयं वत्से । किमायातात्र कानन ॥ स्वदेहजोऽयं बुगंधः। कश्रमीदग्विजनते ॥ ॥६३४ ॥ ॥ ॥ श्रुत्वेति किंचिदश्रूणि । प्रमाज्योवाच सेति तं ॥ मुने जानेऽत्र मे पूर्व-कुकर्मैव वि
जुनते ॥ २७ ॥ आवाख्यादपि फुःखानी । त्यक्ता नळ च गंधतः ॥ अभ्रमं सर्वतीर्थेषु । परं नाद्यापि तत्वयः ॥ २५ ॥ आधारोऽस्य गिनां नूनं । धर्मदानादृषीश्वर ॥ प्रापापान्मोच
यित्वा मां । संसाराब्धेश्च तारय ॥ ३० ॥ वाचंयमोऽप्युवाचैवं । वशे ज्ञानं न मेऽस्ति तत्॥ SAB तथापि रैवते याह। श्रीशनंजयमध्यगे ॥ ३१ ॥ तत्र केवलिनिर्दिष्टा-छपदकंमतः॥पा
नीय बहुपानीयं । स्नायाः कर्मदयाय च ॥ ३२॥ श्रुत्वेति साथ सुप्रीता । मुनिपादौ प्रणम्य च ॥ कृत्वा चिने पुमरीकं । रैवतं चाचलजिरिं ॥ ३३ ॥ दिनैः कतिपयैर्नित्यं । चलंती। साथ निश्चयात् ॥ प्राप शत्रुजयं शैलं । ननाम च जगजुरुं ॥ ३३॥ ततः प्रदक्षिणीकृत्य। शै- ॥६३५॥ लं तं साचलद् दुतं ।। रैवते दैवतं नंतुं । इंतुं प्राकर्मसंचयं ॥ ३५ ॥ पद्ययोत्तरया शैल-मारुह्य शुजवासना ॥ आससादेनपादाख्यं । कुंम दर्षनरं च सा ।। ३६ । अर्हचैत्ये च कुंडे
For Private And Personal use only