________________
Shn Mahavir Jain Aradhana Kendra
तत्रुंजय
६३३॥
www.kobatirth.org
हेमांगदमणिचूरू-मुखैर्विद्याधरैर्मुदा || सेव्यमानः कियत्कालं । स्थित्वा तंत्राचलत्स तु||१५|| तत्कल्पित विमानस्थ- स्तीर्थेष्वष्टापदादिषु ॥ नमन जिनान् स कतियो । ययौ रैवतकाचलं || १६ || इतश्च श्रीपुरे क्षत्रं । पुरासीत्पृथुराख्यया || दुर्गंधत्वेन विख्याता | दुर्गंधा तस्य नंदना || १७ || तामन्यदा सोमदेवः । पितृदत्तामुपायत || तद्दुर्गवान्निशि वन्नं । स क्वचित्प्रश्रयौ रयात् || १८ || पतिपादनूत्पित्रो - रप्यसौ द्वेषज्ञाजनं || जर्तृप्रीत्यैव वनिता | सर्वत्र खलु पूज्यते || १७ || सा सर्वत्र पराभूता । त्यक्त्वा निशि निजं गृहं ॥ कर्मनाशाय बज्राम | सर्वतीर्थेषु सोद्यमा ॥ २० ॥ प्राक्कर्मक्षयमेतेषु । न ज्ञात्वा सातिदुःखिनी ॥ मर्त्तुकामानवहीना । नदीनायकऊंपया ॥ २१ ॥ यांत्यरण्ये वल्कलिनं । जटिनं सा तपस्विनं ॥ दृष्ट्वा नमनमुनिः सोऽनूत् । तद्दुर्गधात्पराङ्मुखः || २२ ॥ तमाचख्यौ तथा वीक्ष्य । सा मुने निमो जवान || व्यावर्त्तयसि यत्तन्मां परित्रातास्ति कोंहसः || २३ || मुनिनानिदधे वत्सेत्रास्ते कुलपतिर्गुरुः ॥ स ते प्रतिक्रियां कर्त्ता । तमेत्याख्याहि भक्तितः ॥ २४ ॥ इति श्रुत्वा - मुनिपदानुगता तत्र कानने ॥ जटिनं वृषजातं । ध्यायतं तं च सानमत् ॥ १५ ॥ तद्दुर्ग
८०
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहाण
॥ ६३३ ॥