________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
माहा०
॥३३३॥
निरंजनं ॥ विदंति परमार्थेन । देव त्वां तत्ववेदिनः ।। ३८ ॥ अजिह्मपरमब्रह्म-मयस्तेजश्व- यस्तव ॥ किं सर्वगोऽपि मे मोह-तमो हरति न प्रन्नो ॥३५॥ नवग्रीष्मन्नवस्ताप-व्यापः स्यादेव देहिनां ॥ तदा यदा चिदानंद-चंस्त्वमसि दरग-॥४॥ शन्यता स्वपने देव । जागरेऽनल्पकल्पनाः ॥ एतद्ध्यातिगं किंचि-इंदंति त्वत्पदं बुधाः ॥ १॥ त्वयि ध्येये व्रजेव्याता। ध्यानं च विलयं विनो । अतो बहिर्मुखा लोका । विमुखास्तव चिंतने ॥४॥ ये तु तत्वविदो देव । कल्पनातीतचेतसः॥ ध्येयादित्रिकनेदास्ते । न विदंपि मनागपि ॥३॥ दं ध्येयमिदं ध्यान-महं ध्यातेति धीवेत् ॥ तेषां येषामुदासीन-पदासीनं मनो न हि ॥ ॥ ४ ॥ यस्त्यक्तकर्मा निःसंगो । नित्यतृप्तो निरंजनः ॥ सदानंदमयः स त्वं । त्वं स एवेति मन्मतिः ॥ ५ ॥ विपके च स्वपके च । मूर्खे चैव विचक्षणे ।। अखे सुखे समस्वांता। । नाथ त्वदिनो जनाः ॥ ४६॥ किं तेन तपसा तेन । श्रुतेन विनयेन वा ॥ जपेन तेन किं येन । नाथ त्वं नोपलक्ष्यसे ।। ४ ।। पापकर्मकृतोन्माय । नाथ तत्कुरु येन मे ॥ स्वल्पीनवंति संकल्पा । विषयग्रहगोचराः ॥४॥ परानंदहदि मेऽस्तु । निमनस्य जगत्प्रनो॥
॥३३३॥
2.
For Private And Personal use only