________________
Shirt Mahalin Aradhana Kendra
www.kobatirtm.org
Acharya Sha Kalassaganan Gyanmandir
॥३३॥
विह्वलं स्मरतापतः॥ शांतिमेति यदि स्वांतं । त्वद्ध्यानामृतमज्जनात् ॥ २८॥ जातु किं । जंतवो यांति । क्रोधकराध्वना विन्नो ॥ शमैकसारं त्वन्मार्ग। मार्गयत यदि कणं ॥ २॥ मधुना स्पाईनानेना-ध्वना ध्यानं धुनाति ते ॥ अनाहतेन नादेन । जिन कर्माणि योगिनां ॥ ॥३०॥ पार्थिव्यादिस्फुरत्पंच-पिंमस्थध्यानधारणाः ॥ अन्यस्यति तवाधीश । परज्ञानाय योगिनः॥ ३१॥ ययोपदेश चक्रांत-रहडिंबादियोजनात् ।। ध्यायति त्वां महात्मानः। पदस्थध्यानसिइये ॥ ३२ ॥
रागषविनिर्मुक्तं । योगयुक्तं निराश्रयं ॥ निर्घातितस्फुरदाति-कर्माणं करुणापरं ॥३॥ आत्मानं केवलालोक-लोकालोकावलोकिनं ॥ध्यायेद्यस्त्वन्मयत्वेन। स स्यापस्थविन्मुनिः ॥ ३४ ॥ ॥ नानाश्रुतिविचारं स्या-दैत्यश्रुतिविचारकं ॥ सूक्ष्म क्रियानिधं चैव। समुचिनक्रियं तथा ॥ ३५ ॥ इति मत्वात्मसंवेदात् । शुक्लं ध्यानं चतुर्विधं ॥ योगिनो गतरूपं त्वा-मंतः पश्यति चिन्मयं ।। ३६ ॥ सुम्नानाध्यानैः पुरा देव । येन ध्यातोऽसि चेतसा ॥ कमेणात्मानमाविश्य । तन्मारयसि चारु तत् ॥ ३७॥ निराकारं निराधारं । निराहारं
॥३३॥
For Private And Personal use only