________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
मादा
॥४॥
पतेवनूव नावहीरत्वसंकीर्तनात् ॥ ६॥ प्रस्थं पांडवानामयोध्यां । प्रादात् कृष्णो- - रुक्मनानस्य हर्षात् ॥ शौर्यगं तं महानेमये चा-न्येन्यस्तक्ष्यद्यायोग्यमेव ॥ ६॥ चकानुगोऽय जरताईमसौ विजेतुं । संवेष्टितो यऽनिरुच्चपदाग्ररूद्वैः ॥ मार्गे मिलहिजयदमकतप्रमोदो । विष्णुश्चचाल सबलः सवलस्ततो नु ॥ ६० ॥ जरताहनिवासिदेवता-कलितां कोटिशिलां ततो दरिः ॥ चतुरंगुलमुद्दधारनू-वलयादाकलयनिजां स्थिति ॥ ६१ ॥ मासैः प. निरसौ विजित्य वसुधां राज्ञां सहस्रः सदा । नक्तिप्रशिरोजिरर्चितपदस्तैः षोडशांकैस्ततः ॥ तत्तत्प्रौढभुजाप्रतापलितप्रत्यर्थिसार्थो हरिः। स्वीयां प्राप पुरीं सदुत्सवमयीमेकातपत्राश्रितः ॥ ६ ॥ नम्रानेकनरेश्मौलिमणिरुकोचिष्णुपादांबुजो। नारीनेत्रसुपात्रपेयसुन्नगप्रत्यंगचारुत्वन्नृत् ॥ विद्यानृत्सुरसेवितो गुणगणाधारो रमावल्क्षनः । स्फुर्जत्कीर्तिनदीनगः सनरतस्या, सुखेनान्वशात् ।। ६३ ॥ इत्याचार्यश्रीधनेश्वरसूरिविरचिते श्रीशत्रुजयमाहात्म्यांतर्भूतश्रीरैवताचलमाहा
म्यपांडवादिसंग्रामवर्णनो नाम बादशमः सर्गः समाप्तः ।। श्रीरस्तु ॥
॥७
॥
For Private And Personal use only