________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
॥ त्रयोदशमः सर्गः प्रारभ्यते ॥
माहाण
11
॥
सुरासुरा अप्यतुलप्रमाणं । नमंति वशंजलयो यमुच्चैः ॥ ध्यायति यं योगविदो हृदंतस्तं नेमिनाथं प्रणतः स्तवीमि ॥ १ ॥ अथ प्रभुनेंमिजिनः समान-देहोपमानस्त्रिदशैरमानः ॥ वृतोऽनितोऽपि प्रतिबंधमुक्तो । रेमे रमेशाशयसम्मदाय ॥ ॥ यथा यथा नेमिजिनान्निलाप-स्तथा तयाचेष्टत देवसार्थः ॥ नाथोऽपि तत्तत्प्रतिकर्त्तमिव-निलानुरूपं विदधे सुराणां ॥ ३ ॥ यं यं प्रदेशं रविवञ्चचार । विभुः स स स्यादधिकाजिरामः ॥ मुमोच यं यं स सुरोपरोधात् । स शोन्नया तहिरहादिवौनि ॥ ४॥ अयोपकार्येष विभुः सलील । विनोदयन सेवेकदेववृंदं ॥ संरक्षितं रक्षकलक्षशखै-जगाम कृष्णायुधधाम नाम ॥॥राहोर्नयाकिंभुवमिपुरागात् । कीरा धितो वा नवनीतपीमः ॥ यशश्चयो वाय हरेनिरीक्ष्य । शंखं सुखं चे-
तसि चेति दध्युः ॥ ६ ॥ गतागतत्रस्त इहांशुरागा-पुर्वानलो वाब्धिविरोधनष्टः ॥ करोत्करैसाप्तमुदीक्ष्य चक्र । चक्रुश्च ते तत्र वितर्कमित्यं ॥ ७॥ स्वदेडवक्वारमिलत्खगानां । जो
॥२५॥
For Private And Personal use only