________________
Acharya Sh
atasagar
Gyantander
शत्रंजय
मादा०
॥६॥
गीशनोगाग्रमणिप्रकाशां | पुष्पोमवत्कांतिकलापरम्यां । व्यलोकयस्तेऽय गदां मुरारेः ॥ ॥ ॥शकोऽनूजत्वं हरये ददौ य-ततोऽस्य चापेन शरासनस्य ॥ शाक्रस्य दत्तं निजजन्मवत्त्वं । तदृश्यतेऽत्रेति जगुः स्फुटं ते ॥ ए | तत्तहिपदोत्करपातनोगा-दागादसंख्यत्वमयं प्रतापः ॥ वीक्ष्याच्युतस्यायुधवृंदमन्य-दचिंतयंश्चेति सुरा वितर्क ॥ १७ ॥
इतश्च विश्वोभरणप्रवीणः । कुतूहलात्कंबुमणोद्दिधीर्घः ॥ चे नृपत्यायुधवेश्मरक्षा-धिकारिनितिनरात्प्रणम्य ॥ ११ ॥ स्वामिनसि स्वांसविधूतवैररी । मुरारिबंधुर्यदि वीर्यसिंधुः ॥ तथापि मायासपरोंबुजेऽनू : । कमोऽसि नोर्तुमपीममीषत् ॥१शा निशम्य वाणीमिति स स्मितश्री-संजावितामर्त्यगणो जिनेशः ॥ नय शंखं रदनांशुयोधि-द्युतिं प्रदध्मौ किल लोलयेव ॥ १३ ॥ स पांचजन्यप्रनवः प्रणादः । पुरीं प्रपूर्य प्रचुरं प्रसर्पन ॥ पयोधिपूर परतीरपारं । संप्रापयन कंपयतिस्म पृथ्वीं ॥ १४ ॥ हत्वाधिना तुंगतरंगघातैः । समुहता मत्स्यगणाः पतंतः॥ पुरांतराकुटिमसौधमूर्ध्नि । दधुस्तदंतःस्थितकामचिन्दं ॥ १५ ॥ वियुज्य पृथ्वी जननीमुदस्य । ये धातवो दूरमवापिता हि ॥ ब्रस्यन्महासौधमिषेण तेऽस्याः ।
)
॥६॥
For Private And Personal use only