________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
11993 1
www.kobatirth.org
संयोगमा पुर्जल जोत्यशब्दात् ॥ १६ ॥ स्थातुं न सका ह्यभवन् गजास्ते । दया रयात्कंपमश्रायुश्च ॥ रथा वृथा यानविधौ विधूता । वनूवुरुत्सर्पति तन्निदादे ॥ १७ ॥ कर्णेषु वाक्कीलकघातपाता - दचेतना भुव्यलुग्न जनौघाः ॥ तद्दुःखदूना इव शीरिशार्ङ्गि - दशाई मुख्या श्रपिचुक्षुभुते || १८ || चमत्कृततः कणमीक्षणे - गुन्भेष्य मूर्धानमसौ विधूय || जगाद तन्नादविघूर्णमान-सन्येषु शार्ङ्ग बलमस्खलकीः ॥ १९७ ॥ किं नूतनः कश्चिददभूतः । पुरा मुरारिर्जितवैरिवारः ॥ किं वा नवः कोऽपि जिनेोक्तमुक्त - चक्रीव वजी भुवि जुंनमाणः ||२|| त्रैलोक्यलोकेऽस्ति परो नरो न । यः होजयेन्मां च बलं बलेन ॥ केनेव तहादित एष शंखः । प्रयोजकृत्सर्वजनस्य पश्य ॥ २१ ॥ सन्नह्यतां रे रणकर्कशांगा । गाढं गजान् वाजिगलान्नुदंतु || उत्तेजयत्वस्वजरं दतं । स्फुरविप्रांशुकरोपमानं ॥ २२ ॥ श्रायांतु ते वभुजोर्जवीर्य - विध्वस्त विश्वारिचमूसमूहाः || वीराः स्वबादूहृतमेरुशैला । हेलावलोल्लंघितवार्धिवेलाः ॥ २३ ॥
इत्युच्चरन् विस्फुरदेोष्टघृष्टा - घरः कराघात विकंपितमः ॥ स्मृत्यागतानंग विभीषणांगः
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहाण्
॥ १२३ ॥