________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय :
॥२८८॥
www.kobatirth.org
निमनोहरं ॥ ६० ॥ ॥ मंश्गज स पर्यन्य विपर्ययपरां सृजन् ॥ नवाच चक्रवर्तीशः । शक्तिसिंहं हसन्मुदा ॥ ६१ ॥ अनिझोऽसि वसन्नत्र । तत्पवित्रय मत्श्रुती ॥ एत्मावाविवि- वार्त्तापीयूषसेकतः ॥ ६२ ॥ चक्रिणोक्तमिति श्रुत्वा । शक्तिसिंहो गिरे जग || तातपादा इहाजग्मु - श्वकिन्नागां व वंदितुं ॥ ६३ ॥ पृछतो मे जिनाधीश - मिंशेऽवोचगिरेः प्रथां ॥ तत्तत्तापरिपुध्वंसि शस्त्रीं पावित्र्य कारिणीं ॥ ६४ ॥ यथादिष्टं च कुंमस्य । माहात्म्यं तत्तथा श्रुणु ॥ सर्वतीर्थावताराख्यं । नाम्ना कुंरुमिदं महत् ॥ ६५ ॥ केवलज्ञाननस्तीर्थ - कृतश्चैत्ये पुरा गरौ ॥ उत्सर्पिण्या मिह प्राप्तः । सौधर्मत्रिदिवाधिपः ॥ ६६ ॥ तेन तीर्थकृतः स्नात्र-कृते कुंमेऽत्र निर्मिताः || गंगासिंधुपद्महृद - मुखास्तीर्थजलाशयाः ॥ ६७ ॥ यत्र स्नात्रविधानेन । सर्वतीर्थफलं जवेत् ॥ स्त्रापितः पयसास्यैव । जिनो मुक्तिं च यद्धति ॥ ॥ ६८ ॥ अस्योदकैर्जिनस्यांहि - प्रकालनपवित्रितैः ॥ विषार्त्तिर्याति विलयं । त्रिविधाप्यतिदारुणा || ६ || कुष्टादिः सकलो व्याधि- राधिस्तु व्रजति कयं ॥ यङ्गलस्नानतः कांतिः । कीनिर्धृतिर्भवेत् ॥ ७० ॥ बहुकालादिदे जीर्ण – मनूस्य छिलाचयं ॥ पुनर्विशेषावृधे । प्र
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माढा०
॥ २७८ ॥