________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ २८७ ॥
www.kobatirth.org
॥ ४५ ॥ विश्राम्यतां महीनेत श्वेतः संस्थाप्य सुस्थिरं ॥ परिश्रमोऽपि पांथानां । व्यथां विश्राणयत्यसौ ॥ ५० ॥ इत्यमुष्य वचश्वारु । चक्री संचिंत्य चेतसा ॥ श्रदापयन्मुदा तत्र । वासान व किना विभुः ॥ ५१ ॥ श्राजहुः केऽपि सुमनः - श्रेणीमेोदशा सह ॥ जगृहु: केSपि माकंद - फलानि के पिधर्मिणः ॥ ५२ ॥ सस्नुः सारंगनयना - नयनांचलचंचले || केऽपि कल्लोलिनीवारि - णि वारितपथश्रमे || ३ || स्रस्तरं सूत्रयामासुः - सुमनोभिः परे नराः ॥ केचिद्दनस्य चारुत्वं । वर्णयामासुराशु च ॥ ५४ ॥ काश्चिचंपक गौरांग्यः । सरंगा हि मृगे
॥ कणं हल्ली सकसुखं । मंगलीभूय चक्रिरे ॥ ५५ ॥ यांदोलन कलान्यासं । घवेऽन्यासमुपेयुषि । दर्शयामास घस्त्रेऽपि । मुखेन च शशिभ्रमं ॥ ५६ ॥
एवं खेलत्सु हर्षेण । जनेषु निखिलेष्वपि ॥ जस्तोऽपि समं शक्ति सिंहेन विपिनं य|| ७ || चारुतां विपिनस्यैष । पश्यन् प्रतिपदं मुहुः ॥ नामग्राहं दर्श्यमानां । शक्तिसिं| हेन तदिदा ॥ ५० ॥ मुक्ताचूर्णसवर्णार्णः - संपूर्ण कुंरुमप्रतः । व्यालोकयल्लोचनैक - सुनगंजरताधिपः || ५ || शतपत्रादिसौवर्ण-कमलैः कमलालयैः ॥ कलितं कलहंसादि-पक्षिध्व
For Private And Personal Use Only
Acharya Shn Kailassagarsuri Gyanmandir
माढा०
॥ २८७ ॥