________________
San Ana Kenda
Acharya Shin Kalassagarson Gyantander
शनंजय
मादाए
॥श्न्दा
दोह-कृतांकमिव काननं ॥ ३० ॥ मुक्ताजालैः केशपाश-मिव पृथ्वीघरश्रियः ॥ पानील- मुद्यानमिदं । जाति पुष्पोत्करैर्वरैः॥ ३॥ कल्पवृक्ता इतः कल्प-दानैः पायव्रजेष्वमी॥ कुवैति सार्थकं नाम. । बायावृता श्तोऽपि च ॥ ४० ॥ श्तो मातकिरणै-स्तप्तान पांथव्रजानिमाः ॥ कदल्यो वीजयंतिस्म । दलैनिमरवारिलैः ॥ १ ॥ आमूलशाखापर्यंत । फलिताः पनसा अमी । कायंतीव लोकेषु । तीर्थसेवालवं फलं ॥४२॥ अनितो नागवलीनिवेष्टिताः क्रमुकीमाः॥ किंनराणां शिक्षयंति । लतावेष्टितकं किमु ॥ ५३ ।। अन्येऽप्यशोकमाकंद-जातिचंपकपाटलाः ॥ लवंगवंगनारंग-मुखा नाति पुमा अमी ॥ ४० ॥ सुरकिन्नरगंधर्व-विद्याधरकुलस्त्रियः ॥ गायत्यः श्रीयुगादीश-गुणान् पापं दरंत्यमूः ॥ ४५ ॥ ततस्तमालहिंताल-तालमालासमाकुले ॥ बनेऽत्र संघलोकस्य । कणं विश्राम्यते मनः ॥ ४६॥ अत्र कहोलिनीलोल-कलोलकुलसंकुले ॥ सैकते सादरं संघ-स्त्वध्वधर्म हरत्वसौ ॥ ४ ॥
मधुपानोल्लसद् गी-संगीतसुन्नगे नगे || अत्र रंग कुरंगाक्ष्यो । रचयंतु कणं विनो॥४॥ - ननोमणिर्ननोमध्य-मध्यास्ते नूपतेऽधुना ॥ तापार्तिहारको वायु-स्तनवनिश्च सेव्यतां ॥
P8A
॥६॥
For Private And Personal use only