________________
Shn Mahavir Jain Aradhana Kendra
कात्रुंजय
॥ १८५ ॥
www.kobatirth.org
क्यतः ॥ सर्वोपकारि यच्चक्रे । तस्मादेतद्धि पावनं ॥ २८ ॥ दर्शनात्स्नानतः पाना-जिनस्नात्रा निषेकतः ॥ एतस्य वारिणा शुद्धि-जीयते कल्मषापहा ॥ २५ ॥ स्नात्वैतस्यैव पयसा । प्रकाल्य च जिनक्रमान् ॥ एकावतारी संजूय । नरो जवति मुक्तिनाक् ॥ ३० ॥ तदंबुपाना
हितो । विश्रमस्तज्जवायुना ॥ सुखेन प्रथमं शृंग - मारुरोह जनव्रजः ॥ ३१ ॥ इतो व्रजंश्वक्रपाणिः । पश्यतिस्म वनं पुरः || पथिकप्रौढदवथु- प्रतिपंधि महीरुहैः ॥ ३२ ॥ श्रयोजनं यदा | दीर्घिका मंमितं || लक्ष्मीलीलाविलासाख्यं । विपिनं नंदनोपमं ॥ ३३ ॥ 3नराशामुखश्रीदं । कस्तूरी तिलकोपमं । दृष्ट्वोद्यानं तदुद्दामं ॥ शक्तिसिंहो जगौ नृपं ॥ ३४ ॥ तमोऽलिनीला वृकालिः । स्वामिन्नालोक्यते पुरः || नीलमणिकांची । पर्वतोपत्तिकास्विव ॥ ३५ ॥
ज्ञात्वेव गुणयोग्यानि । निर्मलानि द्रुमावलिः ॥ श्रमूनि कुसुमान्येषा । दधातीति स्वमूईनि ॥ ३६ ॥ वार्षुकाब्द इव श्यामं । बलाकानिरिवाजितः ॥ कुसुमश्रेणिनिरिदं । तापदारि न कस्य हि ॥ ३७ ॥ कुसुमस्तवकैः शुत्रैः । शतचंं नजः सृजत् ॥ पश्येदमलिसं
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहा०
॥ २८५ ॥