________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ २८४ ॥
www.kobatirth.org
चारुतां प्रकटां ततः ॥ १७ ॥ नंदक्पथा महीनेता । तमारोहत्परे पुनः ॥ स्वशक्त्या सर्वमार्गेणा-धिरोहतिम कौतुकात् ॥ १७ ॥ सुधर्मगणनृविष्य - विलो नाम सत्तपाः ॥ श्रारोइत्पश्चिमपथा । विमलाहिं जनैर्वृतः ॥ १७ ॥ दर्शालुनिः श्राद्धवर्गे - रारूढैर्दशयोजनीं ॥ मुनिरूचेऽस्मादन्या । बाधते प्राणहारिणी || २० |
अत्रास्माकं विना वारि । प्राणा यास्यति ही वृया || जगवच्चरणांनोज-महदैव दुरासदं ॥ २१ ॥ ततश्च तेन मुनिना । ग्लानत्वाहारिहारिणा ॥ तत्तेषां दर्शयामास । तैरप्यूचे पुनः सहि ॥ २२ ॥ एतावतांबुनास्माकं । नोदन्या हीयते मुने ॥ तथा कुरु तपोलच्ध्या । यथै सुखिनः सदा ॥ २३ ॥ सांनिध्यं संघ लोकाना - मित्रता तेन वारिणा ॥ तेन तत्र तपोलध्या । निर्ममे प्रवरं सरः ॥ २४ ॥ इषत्पवननिर्धूत - लहरीहारिवारिणि ॥ तस्मिन् सरसि लोकानां विश्राममगमन्मनः ||२५|| स्वादं स्वादं पयस्तत्र । संघलोकः कणे कसे ॥ सुधास्वादेऽपि नानंद । प्रतिवर्जिते ॥ २६ ॥ यत्तदा चित्रणेनैत-संघलोकोपरोधतः ॥ चक्रेऽदस्तपसाख्यातं । चिह्नणाख्यं ततः सरः || २१ || तीर्थेऽस्मिन् प्रौढतपसा ( मुनिना संघवा
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा
॥ १७५ ॥