________________
Shn Mahavir Jain Aradhana Kendra
दात्रुंजय
॥ २८३ ॥
www.kobatirth.org
श्यते पण्यवीश्रीषु । सागरेषु यथा पयः || ६ || विशालशालमालोचै । रकपशिखाजवत् ॥ ai fagani ra | यायिनां रविवाजिनां ॥ ७ ॥ नत्रवननाजाल - द्वारास्यै दस निर्मलैः ॥ सा शोजा निसंतीव । पुरी स्वःसद्मनां पुरीं ॥ ८ ॥ तदंतः श्रीयुगादीश- प्रासादो विम लघुतिः ॥ श्रयो जरतस्येव । यशःकंदः किमूमी || ए | सशाखः शिखरैः केतु- पत्रलः ससुधासुमः ॥ फलितः कलशैरासी - न्निर्वाणसुखनृइसः ॥ १० ॥ ॥ वापीकूपतमागानि । दीर्घिकापल्वलानि च || जलस्थानानि जांतिस्म । यत्रोद्यानानि चोच्चकैः ॥ ११ ॥ यानंदोदयतः कृत्वा । पुरमानंदमित्यसौ ॥ सौराष्ट्रदेश सीमासु । शक्तिसिंहाय चार्पयत् ॥ १२ ॥ तीर्थयात्रोत्सुकश्चकी | श्रीनानं गणनृवरं । श्राजगाम गणैः सार्द्धं । ततः सोऽप्यचलत्पुरः ॥ ॥ १३ ॥ चचाल पुष्यसेनेव । श्रीसंघो जरतानुगः ॥ पश्यन्नूर्ध्वमुखः शैल - मुन्मीलन्नयनो मुदा ॥ १४ ॥ कौसुंजवसना रागं । दर्शयंत इवांगिनां ॥ धवलान्युरिं तिस्म । तत्रोच्चैर्युवतिजनाः || १५ || जानिः स्वानकंसाल-तालवीणामृदंगजैः ॥ ध्वनिभिर्भुवनेष्वासी - देक एव नोगुणः ॥ १६ ॥ श्रारुहन पर्वतं रेजे । संघलोकः स उन्मुखः ॥ पश्यन्निव मुक्तिवेश्म
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
-मादा०
1150311