________________
Shin Mahavir lain Aradhana Kendra
Acharya Sha Kalassaganan Gyanmande
शत्रंजय
माहाण
॥श्या
वोधिबीजस्य । हेतुस्तीर्घकृतां गुरुः ॥ तस्मादत्र विशेषेण । गुरुः पूज्यो दि धीमता॥ ए क्रिया सर्वत्र धात्र । कार्यैव गुरुणा सह ॥ गुरुं विना कृताः सर्वाः । क्रियास्ता निष्फला यतः।। ए॥ ____ अतो विशेषात्सेव्योऽत्र । गुरुर्धर्मप्रदायकः ॥ वस्त्रनापानप्रनृति-दानैः स्वानृण्यमित्रता ॥ १ ॥ वस्त्रान्नजलदानेन । गुरोः शत्रुजये गिरौ ॥ तक्त्या च परत्रेह । जायते सर्वसंपदः ॥ ५ ॥ शत्रुजयः श्रीजिनश्च । स्थावरं तीर्थमुच्यते ॥ गुरुस्तु जंगमं तीर्थं । स पूज्योऽत्र ततो नशं ॥ ५३॥ अन्नयानुकंपापात्रो-चितकीर्तिमुखानि च ॥ अन्नज्ञानौषधपयो-दानान्यत्रविबुधाः ॥ ५० ॥ दीनानाथादिकानां यो । दत्तेऽवारितनोजनं ॥ निरंतरं तहे श्री-नत्यति ह्यनिवारिता ॥ ५५ ॥ दानं सिझिनिदानं हि । देयमत्र महाधिया ॥ न तरंति विना दानं। प्राणिनो नवसागरं ॥५६॥ शीलमत्र सदोन्मील-दगुणं मोक्षसुखास्पदं ॥ पालनीय त्रिशुद्ध्या हि । सर्वदुःखहरं परं ।। ५७ ॥ येनात्र विदधे शील-नंगः स्वस्यैव घातिना ॥ नास्ति शुभिः कुतोऽप्यस्य । चांमालादपि सोऽधमः ॥ ५० ॥ तपो निकाचितं कर्म । निकंतति
N
॥urn
For Private And Personal use only