________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
॥
यतोऽत्र तत् ॥ आद्याहस्कृतमप्युच्चै हैति जन्मार्जितं तमः ॥ एए ॥ पष्टाष्टमादितपसा | | साझा प्राप्यते फलमुत्तमं ॥ ततोऽत्र कार्य तञ्चैव । विशेषात्सर्वकामदं ॥६॥ अष्टालिकायास्तपसो। बलादपि विकर्मतिः ॥ स्वर्गापवर्गयोः सौख्यं । लन्यतेऽत्रांगितिः कणात् ॥ ६१ ॥ हिरण्यहरकोऽप्यत्र । चैत्रराकोपवासतः ॥ शुश्त्यंशुकहत्तहत् । सप्ता चाम्लैः सुवासनः ॥ ६॥ रथ नस्तेयी ददद्दान-ममानोद्यत्सुवासनः ॥ अत्र कार्तिकसप्ताह-तपसा शुद्ध्यति स्फुटं ॥३॥ रूप्यकांस्यकताम्राय:-पित्नवादानपाप्मनः ॥ सप्ताहःपरमार्थाख्य-तपसा मुच्यते पृथक् ॥ ॥६५॥ मुक्ताविऽमह" य-स्विसंध्यं जिनपूजकः ॥ आचाम्लांतरनिःस्नेह-लोज्यान्मुध्येत पक्षतः॥६५॥ धान्यहा जलस्तेयी। पात्रदानेन शद्ध्यति ॥ यथाश्रितमहादाना-मुच्यते रसहारकः ॥ १६ ॥ वस्वानरणहर्ता यः। कर्तात्र जिनपूजनं ॥ नवास खकमुहर्ता । गा| दिव सुवासनः ।। ६७ ।। गुरुदेवार्थचौरोऽत्र । व्यर्थयत्यर्चयन जिनं ॥ वृजिनं स्वस्य सद्ध्या- ॥२६॥ न-पात्रदानपरायणः॥ ६॥ कुमारिका प्रवजितां । पतितां सधवाधये ॥ गुरूणामपि यो । दारा-नगम्यां चापि गहति ॥ ६॥ स तत्पापं जिनध्याना-दत्र संरुक्ष्मानसः॥ षएमास
For Private And Personal use only