________________
San Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kailassarsur Gyanmandie
मादाo
शत्रंजय कुंती हिमंबाख्य-मार्यतेऽसौ तवांगजः ॥ ३६ ।। तदमुष्य सहायत्वे । मातः प्रेषय कंचन
Mean जातास्म्यहं गुणक्रीता । हिमंबा नीमचेटिका ॥ ७ ॥ इतो रक्षःप्रहारण । नीममालो॥६ ॥ क्य जर्जरं ॥ अधावत धर्मसूनुः । खमपाणिस्तदाक्षिपन् ॥ ७० ॥ सजीजूय तदा जीमो।
गदापाणिर्यमोपमः ।। तं जघानाममृत्रांड-मिवोइंडपराक्रमः ।। ७ए | तस्मिन् हते हिडंबा। नीमरूपेण मोहिता ॥ पृष्टानुगालवत्तेषां । परिचर्यापरायणा ॥ ७० ॥
अन्यदा मार्गवैषम्या-दरण्ये पदी क्वत्तित् ॥ तेन्यो वियुक्ता बनाम । यूश्रभ्रष्टा मृगीव सा ॥ १॥ सिंहशूकरमातंग-व्याघ्राह्यजगरादयः ।। परानवनिमां नालं । शीलमंत्रपवित्रितां ॥ २ ॥ गिरौ सरसि कांतारे । पश्यतोऽपि हि पांडवाः ॥ नापश्यंस्तां कुरंगाही बल्लीमिव तु मोहिनीं ॥ ३ ॥ विषमेवश्र तेषूच्चै-दिवा नीमवाक्यतः ॥ वनादालोक्य तां तत्रा-नयत्पझेव नारती ॥ ॥ कुंती च पदी स्कंधे-नोहंत्यतिवत्सला ॥ ययाकामी- नपानीया-नदात्री पनि साचलत् ॥ ५ ॥ कुंतीयुधिष्टिरौ हृष्टौ । ततो नीमेन तां वधू ॥ नदवाहयतां रात्रि-मिव शीतमरीचिना ॥ ६॥सा सानुरामा निर्माय । सौधानि विविधा
॥६
॥
For Private And Personal use only