________________
Shun Mahalin Aradhana Kendra
Acharya Shin Kalassagarson Gyantande
शवजय
॥६४॥
ते जगाद सानंदं । स्खलत्या च गिरा मृदु ॥ ५ ॥ जितकंदर्पदर्थ त्वं । शृण्वस्मिन् पर्वते भादा० मम ॥ सोदरोऽस्ति हिमंबाख्य-स्तत्स्वसाहं दिविका ।। ६६ ॥ स च त्वगंधमाघाय । क्षुधितो नयनाय ते ॥ प्राहिणोन्मामहं त्वां तु । वीक्ष्य जाता रताधिनी ॥ ६॥ प्रसादानिमखस्तत्वं । मन्मथार्णवमङिनीं ॥ पाणिग्रहाग्रहानाय । मामुहर दयामय ॥ ६॥ कर्व्यह वनवासेऽपि । वसतां जवतां नन ॥ महोपकार शक्त्या त-मामुह हदीश्वर ॥६५॥इत्यालपंती तां जीमो । जगौ मैवं वदाधुना ॥ वनवासस्थितानां ना-स्माकमेतहि युज्यते ॥ ॥णाइत्यं तयोर्विवदतो-नीषणः स करालहक ॥ हिमंत्रोऽन्येत्य नगिनीं। पाणिपातैरताडयत् ।। ७१ ॥ क्रुक्षेऽयाख्यानीमसेनः । किमरे राक्षस त्वया ।। ताड्यते मत्पुरो बाला । मामजित्वा रणोद्यतं ॥ ७२ ॥ इत्युक्तो नीषणं रक्षः । प्रोचैरुन्मूल्य पादपं ॥ दधावे पिंगनयनं ।। फेत्कुर्वत्तंप्रति क्रुधा ॥ ७३ ॥ नीमोऽपि वृक्तमुन्मूल्य । सत्र इव रोषणः ॥ सिंहनादं सूज- ६ ॥ न रौई । युक्षयाधावत धुतं ॥ ॥ तयोरन्योऽन्यसंघट्टा-त्पादचारात्ससागरा ॥ चकंपे वसुधा कामं । कंपयंती गिरीनपि ॥ ५ ॥ एवं तयो रणे धर्म-सुताद्यानेत्य जाग्रतः ॥ नत्वा
भ
For Private And Personal use only