________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजयः
॥५३४॥
www.kobatirth.org
नाम नवमः सर्गः समाप्तः ॥ श्रीरस्तु ॥
॥ इईि श्रीशत्रुंजयमाहात्म्ये प्रथमखंगः समाप्तः ॥
-
॥ अथ श्रारैवताप्रेमीहात्म्यं ॥
॥ दशमः सर्गः प्रारभ्यते ॥
गिरिनार गिरे मैलौ । नत्वा ये नेमिनं जिनं । पातकं कालयंति स्वं । धन्यास्ते धृतसंमदाः ॥ १ ॥ सर्वज्ञः सर्वदर्शी सकल सुखकरः सर्वसंतापहर्त्ता । पूज्यः सर्वेश्वराणामनणुगुएयुतः कर्मसाक्षीव जास्वान् || सोमः पंचेषुवैरी नरकविमनो योगिनियमूर्त्तिर्योऽनंतोsव्यक्तरूपो न निधनकलितो वीतरागः स पातु ॥ १ ॥ इतश्च त्रिदशाधीशः । प्रणिपत्य जिनेश्वरं || महावीरं महानत्तथा । व्यजिज्ञपदिदं पुनः ॥ २ ॥ स्वामिन्नस्मत्समुहार - कृते शत्रु
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
||३४||