________________
Acharya Shri Kaassagaran Gyanmar
Sin Maharan Aradhana Kendra
शत्रंजय
माहाण
|॥१३॥
॥ ए६ ॥ तो विद्याधरमुनी । चलंतौ तीर्थयात्रया ॥ नवनेनतौ तत्रा-जग्मतुर्जितमन्मयौ
ए॥ मुनी तेन्यः पुंमरीक-महिमानं जगरं ॥ आचख्यतुर्नृशं प्रीतौ । पावनं श्रवणादपि ॥ ए ॥ सोत्कंग मुख्यतीर्थेषु । यतिन्यां प्रेरितास्तथा ॥ समं तान्यां नगं प्रापुः ।पतयो जवनस्य ते ॥ एए ॥ यात्रां दानार्चने लत्या । प्रासादोधारमप्यमी ॥ विधाय सर्वतीर्थेषु । ययुर्देवा निजं पदं ॥ 100 ॥ कोटिलकावे काले । ब्रह्मेशेक्षरतो गते ॥ नवनेसमुझरो । बनूव विमलाचले ॥१॥ अंतरांतरतोऽप्येवं । तीर्थे शतुंजयानिधे ॥ पुण्योहारा श्वोहारा । वन्नूवुर्नसुरैः कृताः ॥२॥ इत्यं श्रीजरताहनूवुरमराधीशाः प्रशस्याशया-स्तीघेऽस्मिन् सगरं हि यावदमलश्रेयोनिधानाधिपाः ॥ तीर्थोक्षारकरा नरामरवराः षट् च प्रपंचोजिताः। प्राज्यज्ञानधराः शिवालयमगुस्तत्र क्रमेण ध्रुवं ॥ ३ ॥ श्रीवर्धमानवदनांबुजसन्मरंद-संदोहसारमिदमाप्य वचः सुरेशः ॥ आनंदमापुरमलं नियतं तदेव । येनापि लब्धशिव- शर्मचया श्वासन् ॥४॥
॥ इत्याचार्यश्रीधनेश्वरसूरिविरचिते श्रीशत्रुजयमाहात्म्ये
॥१३॥
For Private And Personal use only