________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
झात्रजय
१२॥
जात-संतानहरिचंदनैः ॥ लवंगलवलीचून-चंपकाशोकशोजितं ।। ६ ॥ नालिकेरीनागवल्ली- मादा मुकीकदलीधनैः॥ सल्लकीशाल्मलीशाल-मुखैर्वृतर्विराजितं ॥ ७॥ सर्वपर्वतनाथत्वा-चमरीपुत्रचामरैः॥ वीज्यमानं जिनागार-ौचकलशावृतं ॥ ॥सहस्रशिखरैस्तुंगै-रावइमु- कुटं स्फुटं ॥ विचित्रमणिरत्नांशु-जातकर्बुरितांबरं ॥ ए ॥ हदिनीहदकुंमौघ-दीर्घिकादीर्घकारिणी ॥ समुहंतं सबोनां । यां हसतं पयोरुहैः ॥ १० ॥ कल्पवृतधनबाया-निषमान्तिः सह प्रियैः ॥ किन्नरीनिर्गीयमान-जगदीशगुणावलीं ॥ ११ ॥ दर्शनेनापि विश्वस्य । पुनानं स्पर्शनादपि ॥ हरंतं पापसंघातं । नेत्रस्यैकं रसांजनं ॥ १२ ॥ अनेकसिगंधर्व-विद्याधरनरवजैः ॥ सुरासुराहिसिंहाथैः। सेव्यमानं मुमुक्षुतिः ॥ १३ ॥ अनंतसिइसंस्थान-मनंतसुखदायकं ॥ अनंतनवपायोधि-मध्यहीपमिवांगिनां ॥१४॥ द्वात्रिंशतासहस्त्रैश्च । ग्रामलकैथ विनूषितं ॥ निरंतरपयोराशि-रत्नैरावइमेखलं ॥ १५॥ गयाऽमैश्वत्रनिन-मध्याह्वेऽपि ग- ५५॥ तात ॥ सौराष्ट्रगीतकारैः । प्रीतामरनरोरगं ॥ १६ ।। पंचाशद्योजनं मूले । शिखरे दशयोजनं ।। तमष्टयोजनोत्सेध-मारुरोह गिरिं प्रभुः ।। १७ ॥fimege
For Private And Personal use only