________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
भाडा
शत्रजय मुनयः पुंफरीकाद्या । बतिन्यः सुंदरीमुखाः ॥ तमारुरुहरुनुंगं । सोपानमिव सजतेः ॥
॥१७॥ श्रीप्रभुः समवासार्षी-शत्रौ राजादनीतले ॥ विशेषात्पावयन्नु-स्तं तीर्थमिव तो॥ श्य६॥ श्रकृत् ॥ १५ ॥ अथासनप्रकंपेन । सुराः प्रातरुपेत्य च ॥ चक्रुः समवसरणं । शरणं नव
नीतृतां ॥ २० ॥ प्रापौरुषी च नगवान् । विदधे धर्मदेशनां ॥ ततः श्रीपुमरीकोऽपि । विभुपादासनस्थितः ॥ १॥ ती| जिने गुरौ नक्ति-धर्मशास्त्ररुचिः कृपा ॥ पात्रदानं प्रियं वाक्यं । विवेकोऽस्तित्वलक्षणं ॥२॥ आर्यदेशो मनुष्यत्वं । दीर्घायुरुत्तमं कुलं । न्यायार्जितानि विनानि । हेतुः पुण्यार्जने नृणां ।। २३ ॥ लजा कुकृतसंप्रवृनहृदये धर्मागमार्षश्रुतिः ।
कृत्याकृत्यविचारणा प्रणयिनी बुदिर्गुरोः सेवना ॥ नीतियशसः कृताधविगमे वांग सु. धर्मे रति-र्मानुष्ये किल सत्यपि स्फुरति हि श्रीपार्यदेशे तृशं ॥ २४ ॥ धर्मार्थकाममोक्षा
ख्य-पुरुषार्थचतुष्टयी ॥ साध्यते येन तं मर्त्य-नवं कः स्तोतुमीश्वरः ॥ ५॥ सन्न्यायमा- * गोपचितापि संप-दानेश्वरस्यैव गृहे कृता ॥ अप्यार्यदेशाधिगता विवेको-ज्ज्वले कुले मा
नुषता मशस्या ॥ २६ ॥ स्वायुषः कणमपि प्रमादतो ये वृया न गमयति सोद्यमाः ॥ध
॥२५६॥
For Private And Personal use only