________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ २५७॥
www.kobatirth.org
कर्मणि चिरंतन - स्ते जवंतु भुवि सद्दिवेकिनः || २ || कासश्वासग्रह एयर्श- रक्त पिज्वरादिनिः ॥ नित्यं रोगैर्य आक्रांत स्तस्य पुण्यार्जनं कुतः ॥ २८ ॥ प्रायः सत्त्वं न हैन्याय । शौर्य नाशिवाय च ॥ उद्यमत्वं न दौःस्थ्याय । कुलं पापाय नोज्ज्वलं ॥ २५ ॥ देशनांते प्रतुः प्राह । पुंरुरीकं गणेश्वरं ॥ शत्रुंजयः पर्वतोऽयं । तीर्थराट् निवृत्तेर्गृहं ॥ ३० ॥ प्राणिनिर्य समारूढै - सौकाग्रमपि दुर्लनं ॥ अप्याप्यते स तीर्बेशः । शाश्वतोऽयं गिरिर्वरः ॥३१॥ अनादितीर्थमेतद्धि सास्तीर्थकृतोऽत्र च ॥ अनंता मुनयश्चापि । क्षिप्त्वा स्वकर्मसंचयं ॥ ॥ ३२ ॥ ये चात्र पक्षिणः संति । क्षुाश्वान्येऽपि जंतवः || हिंसका अपि सेत्स्यति । नवैस्त्रिनिरुत्तमाः ॥ ३३ ॥ श्रजव्याः पापिनो जीवा । नामुं पश्यंति पर्वतं ॥ लभ्यते चापि राज्यादि । नंद तीर्थ हि लभ्यते ॥ ३४ ॥ मुक्तेषु तीर्थनाथेषु । गते ज्ञाने महीतले । लोकानां तारकः सोऽयं । श्रवणात्कीर्त्तनादपि ॥ ३५ ॥ दुःखमाख्येऽपि समये । गते ज्ञानेऽपि केवले ॥ धर्मे विसंस्थुले जाते । तीर्थमेतगतिं ॥ ३६ ॥ जिनेष्वहं यथा मुख्यः । सुमेरुः पतेष्वपि ॥ दीपेष्विवायं जंब्वाख्य- स्तीर्थ तीर्थेष्वदस्तथा || ३७ || श्राजन्मांतरिमं तीर्थं ।
I
33
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
माडा०
॥ २५७ ॥