________________
Shn Mahavir Jain Aradhana Kendra
शकुंजय
॥ २२७ ॥
www.kobatirth.org
|| २ || पुरोधाः काकिणीरत्न- पयसा चक्रिवाहिनी || वैरिशस्त्रार्त्तिविगमा-छिदघे नूतनामिव || ३ || इंदोराप्त दिव्य विद्या - योगाचंश्यशा श्रपि ॥ श्रीबाहुबलिनः सेनां । हृतशब्यां पुनर्व्यधात् ॥ ए४ ॥ इतश्व मातरापेतुः । स्वकेतूलिखितांबराः ॥ अंतर्मत्सरिणो वीराः । सर्वास्त्रैश्च डुढौकिरे ॥ ५ ॥
ततो वाहुवलेः पादौ । नत्वा विद्याधराम्रणीः ॥ तदादेशमपि प्राप्य । शैलसंकाशसचि राः || ६ || रत्नारिर्नारलकायो-गदां पालौ च चालयन् ॥ वात्यावर्त्त इवोतो। नदन् Paran || || युग्मं । गदापाणिं यममिव । तालडुममिवोन्नतं ॥ ज्वलज्ज्वलनपिं गाह - मुद्यइविनिज्ञाननं ॥ ए८ ॥ शाखिशाखासमौ बाहू । बिचारी कपिलांगकं || शिलातलसमोरस्कं । वृतं विद्याधरैः परैः ॥ एए ॥ दारुणं दारुणेभ्योऽपि । जीपज्योऽपि जीव
|| बलियो बलिनं तं च । वीक्ष्याकंपत सैनिकाः || ४०० ||पर्क ॥ कर्करानि - व मातंगान् । शलजानिव वाजिनः || नीमानिव रथान् पत्तीन् । क्षुश्कीटानिवाजितः ||१|| स जघान गदाघातैः । प्रलयांत वह्निवत् ॥ चक्रिसैन्यस्य दुःप्रेक्ष्योऽनवद्यादव्दमुन्नदन ॥
For Private And Personal Use Only
Acharya Shn Kailassagarsuri Gyanmandir
मादा०
॥ २२३ ॥