________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ २२६ ॥
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
1
॥ ७१ ॥ श्रेयः पलायनमितो । विमृश्येति स खेचरः ॥ नश्यतिग्रीवं । पश्यंश्चक्रं मुहुमुहुः || २ || सुमेरौ कंदरायां च । सागरे रुचकेष्वपि ॥ द्वीपांतरेऽपि पाताले । यत्र यत्र प्रयात्यसौ ॥ ७३ ॥ तत्र तत्रापि चक्रं तत् । पूर्वोपार्जितकर्मवत् ॥ वीक्ष्य विद्याधरो वज्रपंजरं निर्ममे दृढं ॥ ७४ ॥ ॥ चक्राधिष्टातृयतास्तं । निरीक्ष्या तथा स्थितं ॥ इतित्वचुः कथं रंक । त्वयारव्वं हि चक्रिणि ॥ ७५ ॥ तस्मिन् रुष्टे हि कस्त्राता । रे जवंत सुष्वपि ॥ तत्कथं पंजरमिदं । पीव धृतवानसि || १६ || इत्युक्तोऽनिलवेगोऽय | षण्मासां स्वपंजरात | वनूव प्रकटश्वक मलुनानस्य मस्तकं ॥ ७७ ॥ व्यावर्त्य चक्रं चक्रेश पाली पुनरुपागमत् । सैनिकैश्व जयजया-रावश्चक्रे मुहुर्मुहुः ॥ 30 ॥ सिंहरथसिंहकर्णौ । निरीया तथा स्थितौ ॥ मेघनादसिंहनादौ । चक्रिपुत्त्रावधावतां ॥ ७५ ॥ चत्वारोऽपि महावीरा । युध्यमानाः परस्परं ॥ चतुर्दिक्प्रलयारंज-भ्रांतिं चक्रुर्दिवौकसां ॥ ८० ॥ ते वीरास्त्रिजगत्कोa - कराः सर्वे महौजसः ॥ वज्राणीव महावजै-मिश्रः संघट्टमासदन् ॥ ५१ ॥ तेषां च समरोत्कर्षा - त्रस्ताव इव भास्करः ॥ अस्ताचलं कसात्प्राप । सैन्धे चापि निजालयं ॥
For Private And Personal Use Only
माहा०
।। २२६ ॥