________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
॥२५॥
वन् । स्वबंद चरतोस्तयोः ॥ ६ ॥ ततः सुषेणो मात्सर्या-धावे प्रलयाधिवत् ॥रयादनि- द. मादा - सवेगस्य । वधाय विविधायुधः ॥ ६ ॥ इन्यतां हन्यतामेष । त्यस्मानप्युपेक्षितः ।। लात लातेति राजान-स्तं प्रतीत्यूचुरुचकैः ॥ ६३ ॥ सुषेणो बाहुबलिनः। सुसारामपि वाहिनीं ॥ तथा विलोमयामास । नास्थात् क्वचित्पुरो यथा ॥ ६॥ ॥ अथो दृष्ट्वा सुषेणस्तं । विद्याधरवरं नदन् ॥ टंकारं धनुषश्चक्रे । त्रिजगत्कोनरुद् बलात् ॥ ६५ ॥ तदा त्वं रक्षितः सिंह-रश्रेन स्वरयांतरा ॥ रक्षकः कोऽधुना ते स्था-दित्युवाच च खेचरं ॥ ६६ ॥ श्रुत्वेत्यनिलवेगोऽपि । महावेगात समापतत् ।। सुषेणास्वनिरुोऽय । परावर्तत तत्दयात् ॥ ६॥ तस्मापुत्पत्य वेगेना-निलवेगो महानटः॥ गजसेनामदीनां तां । गाहयामास चक्रिणः ॥ ६ ॥ कंकानिव मातंगा-नुजाल्य गगनांगणे ॥ पततस्तानथादाय । जवान दृढमुष्टिनिः॥६॥ जमौ कदाचिदाकाशे । मंस्तिर्यकदाचन ॥ कदाचिच्चतरंगास । सेनास दहशे च तैः॥६ ॥२५॥ चक्री सिंधुरपृष्टस्य-स्तं दृष्ट्वान तथास्थितं ॥ मुमोच चक्र कोपेन । शकवत्पविमुच्चकैः । सहस्रारं समुत्पन्न-ज्वालामालासमाकुलं ॥ रविबिंबमिवोचूक-स्तहिलोक्य बिन्नाय सः॥
For Private And Personal use only