________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय :
मादा०
॥२४॥
सादाब्धि-परं पार यियासवः ॥ ५ ॥ शराशरैश्च संघट-मासाद्यानलवर्षिणः ॥ नयाय समजायत । पश्यतां स्वार्मिणामपि ॥ ५१ ।। तृणैरिव रोरवेश्म । नाराचैव्योम पार्थिवाः ॥ निर्विघ्नं स्त्रगयामासुः । स्वर्गिविनकारिणः ॥ ५ ॥ दृष्ट्वा रणं महाघोरं । कातरास्त्रसुरप्रतः ॥ वीराः पुनर्महाघात-बधिगुणा इव ॥ ५३ ॥ सिक्तासु रक्तैः क्षितिषु । क्षुमासु तुरगैजेंटाः । यहिदार्येन्नकुंनान ये । मुक्ताबीजान्यवापयन् ॥ ५५ ॥ यशोऽमस्ततो रोहमवाप्य विटपोत्करैः ।। तेषामेवाक्षयो नावी। त्रिजगध्यापनदमः ॥ ५॥ अथ सिंहरयः । कुः । सर्वास्त्रैरनितः स्फुरन् ॥ चक्रिसेनाप्रति रथं । प्रेरयामास वेगतः ॥ ५६ ॥ सिंहकर्णस्तदन्यर्ण-मुपेत्यानुचरोऽनवत् ॥ वढेरिव महावायुः । सर्वसंहारणक्षमः ॥ ५७ ॥ तौ वीरौ चक्रिसेनां तां । कोनयामासतुः कणं ॥ दुःप्रेक्षौ युसदां जातौ । स्थिराया अपि कंपनात् ॥ ॥ ५० ॥ शक् दृग्मीलनक्रीमा-मवीका श्व सैन्यगाः ॥ अन्वबस्तयोर्वाण-पातालोकास- हिवः ॥ ५॥ ॥ न गजान रश्रानाश्वान । न पत्नीनैव जूपतीन ॥ संग्रामरसिकौ किंचि
। तावचिंतयतां नहि ॥६० ॥ निबिमास्त्रपरित्रस्त-प्राणप्राणिकलेवरैः ।। रग्रांतराया अन्न
॥४॥
For Private And Personal use only