________________
Shri Mahavir Jain Aradhana Kendra
Acharya Sh Kalassagan Gyanmande
दात्रुजय
माहा
॥श्श्॥
॥२॥ युगमं ॥ माहेंचूमो विद्यान-त्रत्वा ज्येष्टान्निं ततः ॥ दधावे दारुणं पाणौ । मुजरं । ब्रामयन क्रुधा ॥ ३ ॥ तेन सारैकसारेण । वजेणेव महामतिः ॥ सरनरिनिरिरिव । हतो लूमौ सुलोठ हा ॥ ४॥ पतप्ता तेन दीर्धेय । कुर्वत्रिव तदाकृतिं ॥ पश्चिमांनोनिधौ वेगात् । पपात सघनोऽपि च ॥५॥ रात्रौ मुकुलितं वाहु-बलेः सैन्यं सरोजवत् ॥ पुनः प्रजातमासायो-न्मुख समनवत् कणात् ॥ ६॥ हतं रत्नारिमाका -मितकेतुः क्रुधा ज्वलन् ॥दधानो धनुःपरशू । नृपसैन्यादनाचलत् ॥७॥ पुदिनं वाणधारान्ति-धिाकुर्वन रिपुव्रजे। मेघवनन्मुखाजानि । न्पग्मुखान्येष निर्भमे ॥ ७॥ ततः सूर्ययशा वीरः । कीरसागरवन्नदन ॥ प्रलयादित्यवत्तीवें । तपस्तेजोन्निर तैः ॥ ए । दोषाकरान रिपुवातान् । सकलंकामिव सृजन ।। कुमुदं तेषु कुर्वाणो । रथेनागाश्यांगणं ।। १७ ॥ युग्मं । नादेन सूर्ययशसः । सैनिकाश्चक्रिणः पुनः ॥ हिगुला श्व सोत्साहाः । समाजिरमापतन् ॥ ११ ॥ प्रागञ्छतोऽति- वेगेन । श्रीसूर्य यशसस्तदा ॥ चिच्छेदामितकेतुस्तं । केतुं चंद्देषुणा क्षणात् ॥ १२॥ केतुपाता. त सूर्ययशा । धूमकेतुरिवोदितः ॥ अईचंषुणा तस्य । खुलाव गलनालकं ॥ १३ ॥ ततो ज
।
२ ॥
For Private And Personal use only