________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
(130911
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ कृष्णोऽपि स्वरान्मद्यं । चिक्रेप गिरिगहरे || ४ || कादंबर्या कंदरायां । सा तीरडुसुमोकरैः ॥ स्थित काले बभूवाति - मदधमात्रतः ॥ ५ ॥ शांबोऽन्यदाप्यर्टस्तत्र । गंधमाघ्राय लोलुपः ॥ पायं पायमतृप्तः सन् । तामवर्णयडुच्चकैः || ६ || घूर्णमानास्तयान्येऽपि । कुमारा गिरिगह्वरे ॥ भ्रमंतो ददृशुपा-यनं ध्यानजुषं द्विषं ॥ ७ ॥ असावस्मत्पुरी दग्धा । यदून् दंता च तद् डुतं ॥ हन्यतामेष एवात्र । हनिष्यति हतः कथं ॥ ८ ॥ ते शां बेनेति निर्युक्ताः । कुमारास्तं क्रुधातुराः ॥ लकुटैर्यष्टिनिर्मुष्टया | कुट्टयित्वा ययुः पुरीं ॥ ९ ॥ त दाकर्ण्य च लोकोक्तया । दूनतः पुंडरीकदृक् ॥ तदैव सीरिया साई । गत्वा तमनुकूलयत् ॥ ॥ १० ॥ दुर्विनीतैर्मम सुतै- रेतन्मयादिचेष्टितं || क्षमस्वाद्य कमाधार । न कोपस्त्वादृशामयं ॥ ११ ॥ न कुप्यंते मनाक् संतः । पीडिता अपि बालिशैः ॥ किं राहुं पीमितोऽपः । करैर्ददति जातुचित् ॥ १२ ॥
पायनोऽप्यथ प्राह । वृथा कृष्ण तवार्थना ॥ निदानं द्वारिकां दग्धुं । मयाकारि पुरार्त्तितः ॥ १३ ॥ युवां विनापरे सर्वे । यदवोऽप्यत्र वह्निना ॥ धयंते नियमाज्जात-मलं चा
For Private And Personal Use Only
माहाण्
|| ७८७ ॥