________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
11 960 11
www.kobatirth.org
Acharya Shn Kallassagarsuri Gyanmandir
टूक्तिपाटयैः || १४ || नजाव्यमन्यथा जावी त्यामृशन माधवो ययौ | तपस्व्यपि निदानेन | मृत्वा वह्निष्वजायत ॥ १५ ॥ द्वितीयेऽयथ गोविंदः । स्वपुर्यामित्यघोषयत् ॥ निपिष्टये ह्यरिष्टस्य | जनाधर्मेषु तिष्ठत ॥ १६ ॥ तदस्थाज्जनः सर्वः । सर्वज्ञो विहरन्नथ ॥ उपेत्य समवासार्थी - तत्र रैवतकाचले ॥ १७ ॥ कृष्णोऽभ्येत्य जिनं नत्वा | मोहविशविणीं गिरं । अशृणोत्नेन प्रद्युम्न - शांबाद्याश्च प्रवव्रजुः || १८ || रुक्मिणीजांत्रवत्याद्या । वह्वयश्च यडुयोषितः || जगृहुर्व्रतमन्याश्च । श्रवकत्वं सुवासनाः ॥ १५ ॥ पप्रच च हरिः स्वामिन् । कदा मे नगरयः ॥ स्वाम्याह द्वादशाब्दांते । रुष्टो धयति सोऽसुरः ॥ २० ॥ तत् श्रुत्वा विमनाः कृष्णो । ययौ स्वां नगरीं विभुः ॥ अन्यतो विजहारांशु-रिवाज्ञानांधकारनुत् ॥ २१ ॥ कृsourदेशेन सर्वोऽपि । विशेषाधर्मवाननूत् || दीपायनासुरः सोऽपि । स्वावकाशमलोकयत् ॥ || २२ || नहियो छादशाब्दांते । तपस्सु सकलो जनः ॥ मद्यमांसाशनः स्वेच्छा - विहारी समजायत || २३ ॥ बलवान् सोऽमरः पुर्या-मुत्पातानुपकल्पयन् ॥ वात्यानिस्तृणकाष्टानि । चिपतिस्तथा जनान् ॥ २४ ॥ पष्टिं बाह्याः कुलकोटी - सप्ततिं तु मध्यगाः ॥ संपीड्य
For Private And Personal Use Only
माहाण्
1190011