________________
Shatavain Aradhana Kendra
Acharya Sh Kalassagens
Gyantande
शत्रंजय
माहाण
॥जना
द्वारिकापुस्। सोऽसुरोऽग्निमदीपयत् ॥ । दह्यमानाः सुरात् सर्वे-प्यास्फलंतः परस्परं ॥अशक्ता गंतुममुंचन् । प्राणान् वेश्मधनैः सह ॥ २६ ॥ वसुदेवो देवकी च । रोहिणी च समाधिना || अग्निनानानं प्राप्य । स्वयं देवत्वमासदन ॥२७॥ बलविष्णू तु देवोक्या। बहिणूत्वा निजां पुरीं । जीर्णोद्यानस्थितावूज़ | दह्यमानामपश्यतां ॥ ७ ॥ ज्वालामा। लाकुलामेतां । दृष्टुमप्यक्षमाविमौ ॥ उद्दिश्य पांडुमधुरां । पांडवाननिचेलतुः ॥ २० ॥षएमासी यावदप्येषा । सलोका क्षारिकापुरी॥ दग्धाग्निना प्लाविता च । पयःपूरेण वार्धिना। ॥३०॥ हस्तिकल्पं पुरं प्राप । नक्तानयनहेतवे ॥ विशन् बलस्तदीशेना-दंतेनान्यवेष्टयत ॥ ३१ ॥ स्वक्ष्वेडाहूतकृष्णोऽथ । बलं तं सवलं नृपं ॥ विजित्यामोचयनत्र । बुभुजाते तु तौ वहिः ॥ ३२ ॥ गन्नप्राग्रतः कृष्णः। सतृट् जलकते बलं ॥ प्रैषीत्स्वयं तु वृताधः। सुवापांशुकसंवृतः ॥ ३३ ॥
इतश्च स जरासूनु-मंगयेन निवर्तयन् ।। पीतांबरं न्यहन पादे । मृगबुद्ध्या शरेण सः ॥३५॥ अथोत्यायाह कृष्णोऽहं । इतः केनास्मि पत्रिणा ॥ बलेन स स्वमाख्यातु । मोत्रं
For Private And Personal use only