________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
।।७७६॥
तः ॥ सर्वानुमोदितो नूपै-रवारोहत्समं नगात् ॥ ए३ ॥ चंझनासे श्रीचंद-प्रत्नं नाम च है माहा - रैवते ॥ अर्बुदे च युगादीशं । ततो नेमुः समाहिताः ॥ ए॥ ॥ वैनारेऽप्यन सम्मेते । चतुविशतिमहतां ॥ दशत्रिकनिवज्ञनिः । पूजानिस्तेऽप्युपागमन || एप ॥ संघाधिपतिकर्तव्यं । विधायेत्यममी शुनं ।। पुण्यपूतांतराः प्रापुः । क्रमेण हारिकां पुरीं ॥ ७ ॥ हारिकायां हरि मुक्त्वा। सत्कृतस्तेन नूषणैः॥ विसृज्य नृपतीन् सर्वान् । पांडुसूः स्वपुरं ययौ ।ए॥ व्यधायि पांडवैरित्नं । श्रीशत्रुजयपर्वते ।। नहरो निजपुण्यस्यो-भारवन्मंगलप्रदः । ए॥ अथान्यदा पुनः स्वामी। सहस्राम्रवनांतरा ।। समवासरदत्यापि । कृष्णस्तं च नमोऽकरोत् ॥ ए | पप्रबहारिकयं स-मृक्ष देवविनिर्मिता ॥ यदवश्व स्वयं नाश-मायास्यत्ययवान्यतः॥ ६०० ॥ स्वामी जगाद शांवाथै-र्मयांधैस्तव नंदनैः ॥ हतो हीपायनो धक्ष्य-त्यवश्य हारिकां पुरीं ॥१॥ जराकुमारात्स्वभ्रातु-स्तवापि मरणं ननु ॥ श्रुत्वेति कृष्णो दूनोंत- ॥६॥ नत्वा नाथं ययौ पुरीं ।। ३॥ जराकुमारस्तत् श्रुत्वा । नसिंतोऽशेषयादवैः ।। जगाम - प्रदायै । दूरं च वनवास्यनूत् ॥ ३॥ हीपायनोऽपि लोकोक्त्या । तदाकान्यतो ययौ र
For Private And Personal use only