________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
मादाम
छात्रुजरातः सैन्यै-बन जवनवाजिन्तिः ॥ अज्ञतात्पुरतो रत्न-ध्वजमहत्त्वसूचकं ॥ १५॥ स शाल-
जयरत्नानां । चलाचलमहाशन्तिः ॥ धर्मादित्योदयकृत-प्रत्यूषधांतिमाप्तवान् ॥१६॥ ॥१३॥ वादीत् सम्मदी सोऽय । मरुदेवी महीपतिः ॥ प्रनोः समवसरणं । पुरतोब निरूपय ॥१॥
त्रैलोक्यवाप्तिनिव-निर्मित रत्नराजिलिः ॥ नद्यदंशुचयैर्दीव्यद्-युमणिश्रेगिसुंदरं ॥१॥
श्तो जयजयेत्युच्चै-स्तुमुल स्त्रिदिवौकसां ॥ श्रूयते श्रोतृश्रवण-प्रियः सेवामुपेयुषां ॥१॥ अयं रत्नधजः पंच-रूपरत्नप्रनांगुलिः॥ एकं तातमिम ख्यातुं । धर्मेणेवोच्चूितः करः ॥ २० ॥ दिवि सुन्निरुभूत-नूतनारवरंगकृत् ॥ श्रूयते पुरनस्नात-गुणानिव गृणनयं॥ ॥१॥ रक्तः प्रनोर्गुणैरेव । मंजरीपिंजरीकृतः ॥ कंकेलिः पल्लवचयै-रयं नृत्यनिवेक्ष्यते ॥२॥
श्रुत्वेति मरुदेवापि । खाश्रुस्रवणोनवां ॥ नेत्रयोर्नीलिकां दर्श-श्रुजिर्जियतिस्म सा ॥ २३ ॥ यथा यथा सुरैः स्तूय-मानमानंदमेपुरैः । साश्रुणोत्स्वसुतं तत्रै-वोललास तथा तथा ॥ २ ॥ सर्वातिशयसंपूर्ण । जिनं चिने जिनप्रसूः ।। सुतप्रेम्णापि ध्यायती तन्मयत्वमवाप सा ॥ २५॥ व्यापारमखिलं देवी। विस्मृत्य नवसंनव ॥ चिंतयंती जिनं
|
For Private And Personal use only