________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
मादा
यदस्तातः । क्व चक्रं विश्वनीतिकृत् ॥ पूजाक्रमविचारोऽयं । मुधाधायि मौतयोः ॥ ४॥ तत्कुर्वे केवलोत्पत्ति-महं पूर्वमहं विनोः ॥ इति निश्चित्य नरतो । मरुदेवी व्यजिज्ञपत् ॥ ॥ ५॥ त्वमादिशसि मातर्यत् । तनयो मेऽतिपुःखलाक् ।। नित्यं वनांतसंचारी । क्षुतदतापार्निपीमितः ॥ ६ ॥ सुरासुरैः सेवितस्य । त्रैलोक्याश्चर्यकारिणी ।। स्वपुत्रस्य श्रियं पश्य । तदद्य तपसः फलं ॥ ७ ॥ इत्युक्त्वा प्राप्य तस्याः सो-नुझां विज्ञशिरोमणिः॥ आरोहयामास गजे। तां तहाक्यप्रदर्षितां ॥ ७॥ तुंगैस्तुरंगः सोना-सः सोऽथ गजैरथैः॥ पनिसाथैः कृतेष्टाथै-रचालीत्पृथिवीपतिः ॥ ए ॥ स्वर्णवैदूर्यमाणिक्य-ससदंशुविचित्रितं ॥ सैन्यं नास्ववस्त्रकोटि । चपलाभ्रमकार्यनूत् ।। १० । विविधोत्सवसोत्साह-पौर दैर्वृतो नृपः॥ मरुदेवायुतोऽचाली-धि, वंदितमुखतः ॥११॥ अहं पूर्वमहं पूर्व-वंदे तातं कृतत्वरैः ॥ इति कैश्चित्पुरोगाणां । प्रणुना वारणादयः ॥ १५॥ अपथोऽपि तदा जातः । पंथा नाथा- लियायिनां । विभुत्नक्तिनृतां लावी । मुक्तिपंथाप्यवारितः ॥ १३॥ प्रतीक्षते न तातोऽपि । पुत्र बंधुर्नबांधवं ।। न स्वामी सेवकं सोऽपि । न स्वामिनमहो तदा ॥ १४॥ अदैन्यैः संव
१३३ ।।
For Private And Personal use only