________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ १३२ ॥
www.kobatirth.org
तपः फलं सत्यं । मन्यसे मातरुच्चकैः || ए३ ॥
एवं निगदतस्तस्य । पाणी संयोज्य जक्तिमान ॥ महीतल मिलन्मौलि-रवदद् द्वारपाकः ॥ ए४ ॥ तिष्टतः पुरुषौ द्वारि । किंचिलंसितु मागतौ ॥ नाम्ना यमकशमका - वादिश प्रणतौ विनोः ॥ ५ ॥ पल्लवाग्रचलना - नुमत्या नृपतेः स तौ ॥ प्रावेशयज्जयजये -त्युच्च - रंतौ मुदोन्मदौ ॥ ९६ ॥ शमकस्त्वेतयोराद्यः । प्राह प्रणतिपूर्वकं ॥ दिष्टया यह इसे देव । ताकेवलवर्त्तया || १ || पुरे पुरिमतालाख्ये । कानने शकटानने || : समवसरणं । व्यधायि त्रिजगत्मनोः ॥ ए८ ॥ सर्वदिग्न्यो नरा नार्यो । देवा देव्यश्च सर्वतः || निजी स्पर्द्धमानास्ते । मिश्रस्तत्राभ्युपाययुः ॥ एए ॥ ततश्च यमकोऽप्युच्चैः । प्रणम्योवाच हर्षवान् ॥ देव स्फुरत्प्रनादितं । रविविंवमिवोज्ज्वलं ॥ २०० ॥ सहस्रारं स्फुलिंगा लि-मालितं तूदपद्यत ॥ चक्ररनं व ईसेऽतः । शस्त्रशालाधिदैवतं ॥ १ ॥ युग्मं ॥ राजा यथोचितं दानं । प्रदायेम विसृष्टवान् ॥ स्वयं तच्छ्रवणादेव । मुदमाप वचोऽतिगां ॥ २ ॥ किं पूर्व केवलज्ञान - महश्वक्रमोऽथ किं ॥ कार्यों दोलायितं चेत-स्तस्येति घ्यकाम्यया ॥ ३ ॥ कव विश्वान
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहा
॥ १३२ ॥