________________
Acharya Sh
atasagar
Gyantander
शत्रुजय दिवानिशं ॥ वनानं वायुरिव । बंचमीति ममांगजः ॥ ७ ॥ चंचारु क्व तत्वत्रं । मुक्ता- मादा
रत्नविनूपितं ।। क्व च दावानलोदग्रं । तपनातपमंमतं ॥ ३ ॥ किन्नरीगीतऊंकार-सारसं॥ १३॥ गीतकं कुतः ॥ कुतो वनांतसंचारा-न्मशकानां नणत्कृतिः ॥णा व तझारणराजेन ! च
लनं नगरांतरा ॥ क्व कर्कराश्मदुःखेषु । नगेषु ब्रमणं प्रत्नोः ॥ ५ ॥ अहं तु धर्मरा पुत्र) -दुःखौघश्रवणादपि ॥ नो निये जीवितं तन्मे । धिगस्तु जननिंदितं ॥ ६ ॥ आकृष्टो राज्यसौख्येन । त्वं तु लोगैकलालसः॥ मत्सूनोर्ब्रमतोऽरण्ये । वार्नामपि न पृथसि ॥ ७ ॥ पितामहमिदं दीना-करं साश्रमखीं वचः।। गृणंती नरतः प्राह । स्मितविच्छरिताधरः॥
॥ त्रैलोक्याधिपतेधीर-गन्नीरस्य प्रसूरसि ॥ मावोचः कातरेव त्व-मेव मातः पुनः पुनः॥ए। संसारसागरे घोरे । शिलासंकाशशाविनः ॥ तऽत्तितीर्घरस्मान किं । तात श्रायिते मुक्षा ! ए ! स्पृहयालुः परानंदं । तातः संसारसौख्यकं ॥ जंगुर परिहत्तुं यः। ॥१३॥
स्वयं तपति सपः ॥ १ ॥ संक्रंदनादयो देवाः । किंकरा श्च यत्पुरः ॥ प्लवते स कथं ॐ स्वामी । मादृशैरपि रक्ष्यतां ॥ ए त्रैलोक्याधिपतेर्लदमी । तस्यालोकयसे यदा ॥ तदा
For Private And Personal use only