________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ १३५॥
www.kobatirth.org
प्राप । तन्मयत्वमित्र हात् || ३६ || हृदये दृकूपुरः पार्श्वे । पश्चाञ्चसि सर्वतः ॥ अपश्यजिनमेवासौ । शिवसौख्य निबंधनं ॥ २७ ॥ श्रारूढा क्षपकश्रेणिं । कर्मपणकारिणी || सा विचारं । चैकश्रुत विचारकं || १८ || सूक्ष्मक्रियानिधं चैव । समुचिन्नक्रियं ततः ॥ यथाक्रमं शुक्लध्यान- मवाप मरुदेव्यथ ॥ २५ ॥ सुख ।। अंतकृत्केवलित्वेन । कृत्वा कर्मयं ततः ॥ स्वामिनी केवलोत्पत्तेः । समकालं शिवं ययौ ॥ ३० ॥ अकृत्वापि हि पुण्यानि । प्रांतकालेऽपि योऽतः ॥ स्मरति स्नेहतोऽपि स्या-त्रिगामी यथैव सा ॥ ३१ ॥ इतः समवसरणा- इज्यत्य सुरनायकाः ॥ सत्कृत्य स्वामिनीदेहं । न्यधुः कीरपयोनिधौ ॥ ३२ ॥ - स्यामेवावसर्पिण्यां । प्रथमः केवलीत्वियं ॥ प्रयमः सिद्ध एवेति । गिरं ते प्राहुरुच्चकैः ||३३||
surघोषणां कृत्वा | पुरस्कृत्य दिवौकसः । जरतं स्वामिनः पार्श्वे । निन्युरश्रुजलाविलं ॥ ॥ ३४ ॥ संवीक्ष्य जरतो लक्ष्मीं । विनोर्देवोदितैरपि । मुक्त्वा शुचं जिनं नंतु-मुत्सुकोऽनून्महामनाः ॥ ३५ ॥ बत्रचामरमुख्यं च । विमुच्य नृपलक्षणं ॥ जक्या वैककजाकू प्रा. प। पार्श्वे पूर्व विजोर्नृपः ॥ ३३ ॥ स्नात्वा वाप्यां धौतवस्त्रे । परिघाय मदीपतिः ॥ पूर्वधारेल
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
|| १३५ ||