________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ १३६ ॥
www.kobatirth.org
Acharya Shn Kallassagarsuri Gyanmandir
समव- सरणं प्राविशन्ततः ॥ ३७ ॥ प्रदक्षिणां विश्वगुरो - विधाय विधिवन्नृपः ॥ ननाम कितिविन्यस्त-मस्तकः स्वस्तिकारिणीं ॥ ३८ ॥ नक्त्योल्लसोमराजि - कंचुकः फुल्ललोचनः ॥ नज्जगार हृदागारे । मुदोऽमांती गिरवलात् ॥ ४१ ॥ स्वामिंस्त्रैलोक्य तिलक | युगादीश जिनेश्वर || अनंताव्यक्तचिप | योगीश्वर नमोऽस्तु ते ॥ ४२|| नांथावतीर्य संसारे । त्वयैकांत दितेन च ॥ विश्वव्यवस्थामार्गोऽय-मारोपि बहुरूपनृत् ॥ ४३ ॥ अस्मानेव जवांनोधे- रुविधीबुर्जगत् ॥ मुक्तिमार्ग ज्ञापयितुं । संयमं प्राप्तवानसि ॥ ४४ ॥ विश्वेशस्त्वं दयालुस्त्वं । झरण्यस्त्वं शरीरिणां । नाश्रामि भवतः किं यंत् । प्रवृतस्तारणे स्वयं ॥ ४५ ॥
स्तुत्वेति जगतामीशं । जरतेशोऽपसृत्य च ॥ ईश्मग्रेसरं कृत्वा । निषसाद विनोः पुरः ॥ ४६ ॥ ततो योजनगामिन्या । सर्वज्ञावासरूपया || गिरारजत तत्वको । देशनां क्लेशनाशिनी ॥ ४७ ॥ कार्य धर्मे रतिः पापे । विरक्तिश्च प्रयत्नतः ॥ इत्थं विशति या पुंस । देशना सान्निधीयते ॥ ४८ ॥ पूजा जिनानां स्वगुरोः सपर्या । स्वाध्यायवृत्तिर्विशदं तपश्च । दानं दयासङ्गृहिणां जवंति । कर्माण्यमूनि प्रतिवासरं षट् ॥ ४७ ॥ मातुः पितुर्निर्मलधर्मशा
For Private And Personal Use Only
मादा०
॥ १३६ ॥