________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
मादा
॥ १३॥
स्तु-रनीतिदातुर्जलनोज्यदातुः ॥ कलोपकर्तुश्च पदारविंद-सेवानिरिभ्यः शुनमादीत ॥ ॥ ५॥ सत्वानुकंपा शुनपात्रदानं । दीनात्मनामुःहरणाय शुद्धिः ॥ यथोचितं सर्वजनोपकारः । संसारनिस्तारकरो हि धर्मः ॥ १ ॥ ज्ञानात्नयौषधनिकेतनवस्त्रदानं । पूजाईतां शमवतां विनतिनिजासु ॥ नारीषु तुष्टिरपरासु पराङ्मुखत्व-मेतन्नृणां नवति मंझनमय हि ॥५२॥ पैशुन्यमात्सर्यपरत्वहार-विघातनिंदाकणदाशनानि || कन्याद्यलीकानि च वर्जनीया-न्यतः परं पापकर न किंचित् ॥ ५३ ॥ रत्नत्रयं कदमबहारिवारि । विचार्य गृहत इदं हृदतः ।। नौबितिः सिदिसुखं सुखेन । संतो ललते परिशुजावाः ।। ५५ ।। छ वा चोऽमृतमुदारफलोपकार-कारि प्रभुनविकनूमिषु सोऽनिवृष्य ॥ पुण्यांबुदो विशदरत्नचयं च पश्चा-बीजोपमं ऽतमुवाप महाविनत्यै ॥ ५५ ॥ श्रुत्वेति देशनां सम्यक् । पुण्यां नरतनं दनः ॥ नत्याय वनसेनः। सामिनं तं व्यजिज्ञपत् ॥५६॥ स्वामिन् मया नवारपये। भ्रमता ब्रांतचेतसा ॥ अकस्मात्सायपतिवत् । पुण्यैर्लब्धोऽसि तारय ॥ ५७ ॥ विषयेभ्यो विरक्तस्य । कार्य राज्येन मे न हि ॥ रागाद्याः शत्रवो यत्र । पुण्यकोशं हरत्यमी ॥ ५ ॥
For Private And Personal use only