________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥१४०॥
www.kobatirth.org
इतश्च जरतः पुण्य- निनृतः प्रणतो जनैः ॥ अयोध्यां विलसत्सौधा - मध्यास्त सपरिवदः || ८० ॥ उल्लसद्वैनवस्फाति-संनृतः शस्त्रसद्मनि । जगाम चक्ररत्नस्य । दिक्षाप्रेरि तस्ततः ॥ १ ॥ नद्यत्किरणमालानि-मीलितं रवित्रिवत् । नद्योतयच्च तद्वेश्म । चक्ररत्नं ददर्श सः || २ || दर्शनादेव चक्रस्य । पंचांगप्रणतिं व्यधात् ॥ चक्रवर्ती क्षत्रियाणां । शस्त्रं यद्दैवतं परं ॥ ८२ ॥ विधाय शुचिनिस्तोयैः । स्नानमानंदमेदुरः || सुगंधशुभ्रे धौ च । वाससी पर्यधत्त सः || ८३ || समागत्यायुधागारं । चक्री चक्रं करेऽकरोत् । प्रमार्जयच्च पालिन्या - मुञ्चैरुत्तेजयन्निव || ८ || पीठे हिरणमये चक्रं । निवेश्यारसहस्रनृत् ॥ सोऽस्मरविविवस्यो - दयादिशिखरस्थितः ॥ ८५ ॥ श्रस्नप्यतामलजलै - स्तन्नृपेण स्वपालिना || स मुझे दुर्वाग्नि- निजमासीच्च तदियौ || ६ || चंदनागुरुकर्पूर - कस्तूरी कुंकुमैरथ ॥ जयश्रियः प्रतिभुवो । ददौ चक्रे स हस्तकान् ॥ ८७ ॥ श्रखं मैस्तंडुलैः शुभ्रै - स्तस्याग्रे सोऽष्टमंगलीं । अमंगर्यार्इ सैवास्य । दात्री मंगलमालिकां ॥ ८८ ॥ वज्रवैसूर्यमा लिक्य - मुक्ताकर्केतनादिनिः ॥ स्वस्तिकं स्वस्तिकृत्स्वस्य । वितेनेऽस्य पुरो नृपः || ८ || नीराजतां तस्य
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
॥१४०॥