________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ १३०॥
www.kobatirth.org
न्यतापसाः ॥ श्रागत्य स्वामिपादांते । मुदिता जगृहुर्व्रतं ॥ ६५ ॥ मुनयः पुंरुरीकाद्याः । सायो ब्राह्मी पुरस्तराः ॥ श्रेयांसप्रमुखाः श्राद्धाः । श्राविकाः सुंदरीमुखाः ॥ ७० ॥ चतुर्वि धस्य संघस्य | स्थापनामित्यसूत्रयत् ॥ जगन्नाथोऽस्ति साद्यापि । नाज्ञा लंघ्या हि तादृशां ॥ ७१ ॥ ॥ श्रर्हतामपि मान्योऽयं । पूज्यः पुण्यवतामपि । सेव्यः सुरासुरेशानां । संघो जयति सर्वदा ॥ ७२ ॥ तदानीं चतुरशीते - गणनृन्नामकर्मणां ॥ व्रतीनां रुषजसेनप्रभृतीनां सुमेधसां || ७३ ॥ शक्रच किमुखैः सर्वै - निर्ममे स्थापनामहः । यथाईं गल संघस्य | जिनाशानुगतैरथ ॥ ७४ ॥ युग्मं ॥ पदत्रयीं मनोः प्राप्य । दशांगी गणेश्वराः ॥ प्रज्ञातिशयशालित्वा - इचयामासुराशु ते ॥ ७५ ॥ व्यवस्थाद्यापि सैवेयं । श्रीयुगादिजिनोदिता ॥ वर्त्ततेऽत्राईतामाज्ञा । दुर्लध्या दि विवेकिनां ॥ ७६ ॥ प्रणम्य सुरगंधर्व - विद्याधरनरेश्वराः ॥ ययुर्निजं निजं स्थानं । स्मरंतो जिनदेशनां ॥ ७७ ॥ जगवानप्यतिशयैश्चतुस्त्रिंशन्मतैर्युतः ॥ विजहार धरापीठं । बोधयन् जविकान् जनान् ॥ ७८ ॥ एकत्रैव स्थितिनृतां । न परोपकृतिर्भवेत् ॥ इतीव त्रिजगत्स्वामी । नैकत्र स्थितिमाप्तवान् ॥ ७ ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
॥ १३५ ॥