________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ १४१ ॥
www.kobatirth.org
ततो
कर्तु - स्तमेव नृपतिं विना || नोराजनामकार्षीञ्च । सहमंगलदीपिकां ॥ ७० ॥ नमः प्रत्यदेवाय । कत्राणां गुरवे च ते ॥ इत्युक्त्वा जस्तो नूप-स्तन्ननामायुधाधिपं ॥ ५१ ॥ इत्यमष्टाकां याव - उपहारैर्मनोहरैः ॥ नित्यं नवनवैश्वक्रे । चक्री चक्रस्य चर्चनं ॥ ९२ ॥ सहसा -धिष्टितं दिव्यशक्तिमृत् ॥ सहस्रारं महाज्वाला - माला निरजिलालितं || ३ || वर्तुलं व्योमसंचारि- दुष्ट दैत्यारिसूदनं ॥ चक्रं जरतननर्तुः । प्रतापमिव दिते ॥ ९४ ॥ ॥ ततो मणिमये पीठे । मर्त्यामर्यप्रकल्पिते || जयस्नानकृते चक्री | प्राङ्मुखो निषसाद सः ॥ एए ॥ ततः कापि कटाक्षांनः- संपृक्तमणिकुंनजैः ॥ तोयैः सिपेत्र गुरौ - रिव तं परंजिता ॥ ए६ ॥ काप्युरोजन्मकुंजांत-विधृत्य कलशं शुनं ॥ जघुर्न हृदये योग्य - इत्यनामयदंशुला || १ || कलशं कर्णिकाकारं । स्वपाणिजलजन्मना ॥ श्रादाय कापि वामाही । सिषेच जरतेश्वरं ॥ ए८ ॥ शिरो नोऽस्य पदासंगि-त्वस्यांनो जा रतं शिरः ॥ स्पृशतीति कृतः कुंजः । कया शिरसि सः स्वयं ॥ एए ॥ श्रतोद्यनादसन्मि श्रो | धवलध्वनिरुलन || तदा मंरुपमापूर्य । मुमूर्ब ककुनां मुखे ॥ ३०० ॥ इत्यं जयज
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
॥ १४१ ॥