________________
Shin Mahavir Jain Aradhana Kendra
www.kobatitm.org
Acharya Sh Kase
Gyamandi
शाचुंजय याराव-पूर्वं पूर्वः स चक्रतून ॥ सुस्नातो जास्वतो बिंब-मनुचक्रेऽधिकद्युतिः ॥१॥ दन्छु- मादा०
ब्राणि वासांसि । हेमद्युतिरत्नाधिभुः ॥आमेखलं शरन्मेधः । सुमेरुरिव वेष्टितः॥२॥ ॥१४॥ यंगं नूषितो नरि-नूपणैरतो विभुः ॥ बन्नासे जंगमः कल्प-विटपीव चरन भुवि ॥३॥
पुष्पाकृतस्तुतिमुखैः । पूजनैः प्रश्रमं जिनं ॥ आराधयारानाथः । स्वत्नक्तिप्रेरितस्ततः ॥धा इस दत्वा दानं ततो मान । भुक्त्वा च नरताधिपः॥ दधत्तांबूलमात्यांत-रास्यानीमधिजग्मिवान्
॥५॥ चामराज्यां वीग्यमानः । उत्राछादितनास्करः ॥ स रराज निर्मराज्या-मिव वर्षा-2 1.सु पर्वतः ॥ ६ ॥ सदैव संनिधानस्ये-नक्तैः घोमशनिर्वृतः ।। व्यराजत नृपो यक-सहौः
प्रौढविक्रमः ॥७॥ अश्रायुधगृहायक-तहस्राश्रितमायुधं ॥ दिद्युते दिवि पूर्वाशा-निमुख
यानसूचकं ॥ ७॥ प्रातपोऽय सर्वांग-उदयाकृष्टसंपदं ॥ कुंतिरत्नं यशोगौर-मारुरोद * शुलांग ॥ ॥ स गर्जन्नूर्जितं जात्य-कुंजरस्तदणादनूत् ॥ मद्दाममदधारान्नि-धारा- ॥१४॥
धर वापरः ॥ १० ॥ नक्षिप्य पाणीन कुर्वाणे-दिवे पल्लवितामिव ॥ युगपतिनां दैश्वके जयजयारवः ॥ ११ ॥ दुन्निर्नादयामास । प्रयागसमयोनवः ॥ दिशो दशापि समू
For Private And Personal use only